SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ॥ ७२ ॥ Jain Education Inte यस्यां दिशि ग्रामस्तस्यां कार्यं ९ मृतपार्श्व उपकरणं रजोहरणादि मोच्यं १० उत्थाने शवस्य ग्रामादित्यागः ११ साधोर्नामग्रहणे तस्य लोचादि कार्य १२ परिष्ठाप्य संहारेणाऽप्रदक्षिणमागम्यं १३ ततः कायोत्सर्गः १४ रत्नाधिकादौ मृत उपवासः १५ अस्वाध्यायश्च न तु सर्वस्मिन् १६ ततो द्वितीयेऽह्नि परिष्ठापनाभूम्यवलोकनं १७ ॥ ९४-९५ ॥ अथ द्वाराणां व्याख्या ' जहि ' जहियं तु माकप्पं, वासावासं च संवसे साहू । गीयत्था पढमं चिय, तत्थ महाथंडिले पेहे ॥ ९६ ॥ संवसन्ति साधवस्तत्र ग्रामाद्वहिरासन्ने, मध्ये, दूरे च इति महास्थण्डिलानि प्रत्युपेक्षन्ते, यत आद्यस्य हरितजनाकीर्णतादिव्याघाते द्वितीये गम्यत इत्यादि ॥ ९६ ॥ अन्यकृता गाथा । द्वार १ । ' दिसा '' , पउ दिसा अवरदक्खिणा, दक्खिणा य अवरा य दक्खिणा पुव्वा अवरुत्तरा य पुव्वा, उत्तरपुव्युत्तरा चेव ॥ ९७ ॥ परन्नपाणपढमा, बीयाए भत्तपाण ण लहंति । तइयाए उवहीमाई, नत्थि चउत्थीए सज्झाओ ॥ ९८ ॥ दिशः क्रमादपरदक्षिणाद्याः - नैऋत १ दक्षिण २ पश्चिम ३ आग्नेय ४ वायव्य ५ पूर्वा ६ उत्तरा ७ ईशानाख्याः ८ । तत्र प्रथमायां नैऋतायां प्रत्युपेक्षितायां प्रचुरमन्नं पानं वस्त्रादि च स्यात्, तस्यामसत्यां द्वितीयस्यां प्रेक्षणे भक्तादि न लभन्ते तृतीयस्यां प्रतिलेखितायामुपध्यादि न लभन्ते, शेषं स्पष्टं ।। ९७-९८ ॥ 'पंच' पंचमिया असंखडि, छट्टीए गणविभेयणं जाण । सत्तमिए गेलनं, मरणं पुण अट्ठमी बिंति ॥ ९९ ॥ पक्ष्यां गणस्य भेदं विभेदं जानीहि शेषं स्पष्टं । तथाऽऽद्याया अभावे द्वितीयाऽपि प्रेक्ष्यते, तथाऽप्याद्याया एव गुणः, For Private & Personal Use Only प्रतिक्रमणाध्ययने पारिष्ठाप निका निर्युक्तिः।। ॥ ७२ ॥ rww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy