________________
वद्यतनया परिपाल्यते तथा तपःकर्म कार्यते ॥ ९० ॥ जो पु'
जो पुण करणे जड्डो, उक्कोसं तस्स होंति छम्मासा । कुलगणसंघनिवेयण, एवं तु विहिं तहिं कुजा ॥ ९१ ॥ करणजड्डः कारणे दीक्षितस्तस्योत्कृष्टं षण्मासान् यावत्सामाचारीशिक्षण, ततः कुलादिषु निवेदनं कृत्वा एतं प्रागुक्तं | त्यागविधिं कुर्यात् ॥ ९१ ।। उक्ताः सचित्तमनुजसंयता अथाऽचित्तमनुजसंयताः 'आसु'
आसुक्कारगिलाणे, पञ्चक्खाए व आणुपुवीए । अचित्तसंजयाणं, वोच्छामि विहीए वोसिरणं ॥ ९२ ॥ करणं कारोऽचित्तीकरणं, आशु शीघ्रं करस्तद्धेतुत्वादिह विसूचिकादयस्तैोऽचित्तीभृतो ग्लानो मन्दश्च सन् तथाऽनुपूर्व्या देहपरिकर्मकरणानुक्रमेण भक्ते प्रत्याख्याते योऽचित्तीभृतः ॥ ९२ ।। ' एव' ____ एव य कालगयंमी, मुणिणा सुत्तत्थगहियसारेणं । न हु कायव्व विसाओ, कायव्व विहीइ बोसिरणं ॥ ९३ ॥ एवं कालगते मृते साधौ ॥ ९३ ॥ अथ द्वारगाथे इमे द्वे 'पडि 'उहा'
पडिलेहणा दिसा णतएँ य, काले दिया य राओ य । कुसपैडिमा पाणग-नियत्तणे य तणसीसउवगरणे ॥ ९४ ॥ उट्ठाणणामगहणे, पाहिणे काउसँग्गकरणे य । खमणे य असझौए, तत्तो अवलोयणे चेव ॥ ९५ ॥ महास्थण्डिलस्य प्रतिलेखना १ 'दिस 'त्ति दिग्भागवीक्षणं २ नन्तं वस्त्रं मृताच्छादनाह ३ तानि जघन्यतस्त्रीणि चशब्दात्तथाविधकाष्ठं ३ दिवारात्रौ च साधौ काले मृत्यौ जाते सति लाञ्छनादि कार्य ४ कुशप्रतिमा ५ पानीयमुपघातरक्षार्थ सह ग्राह्यं ६ निवर्त्तनं कथंचित्स्थण्डिलातिक्रमे भ्रान्त्वैव गम्यं न तेनैव पथा ७ तृणानि स्थण्डिले समानि क्षेप्याणि ८ शीर्ष
A
For Private & Personal Use Only
Jain Education inte
ww.jainelibrary.org