________________
आवश्यक- नियुक्तिदीपिका ॥
प्रतिक्रमणाध्ययने पारिष्ठापनिका नियुक्तिः॥
॥ ७१॥
सत्युत्थानादौ, अग्नौ अहौ उदके च पलायितुमक्षमः । आगाढग्लानत्वेऽसमाधिमरणं च ।। ८४ ॥ 'सेए'
सेएण कक्खमाई, कुच्छेण (कुत्थणे ) धुवणुप्पिलावणा पाणा। नस्थि गलओय चोरो, निंदियमुंडाइ(व)वाए य ॥ ८५॥ कक्षादीनां स्वेदेन कोथनं, तदाऽम्भसा धावने प्राणा उत्प्लाव्यन्ते । एते नित्यं निविष्टाः खादन्ति नाऽन्यत् किञ्चिद्विदन्ति, यतो न स्याद्रलः कण्ठश्चोरः, खादितं ज्ञापयत्येवेत्यर्थः । जनो वक्ति 'ओदनार्थमेवे 'ति मुण्डिता निन्दितमुण्डा इत्यपवादश्च ।। भाषाशरीरजड्डावुक्तौ ।। ८५ ॥ अतः करणजड्डः 'इरि'
इरियासमिई भासेसणा य, आयाणसमिइगुत्तीसु । नवि ठाइ चरणकरणे, कम्मुदएणं करणजडो ॥ ८६ ॥ ईर्यासमित्यादिष्वन्यस्मिन्नपि यो यथोक्ते चरणकरणे न तिष्ठति स करणजड्डः ॥ ८६ ॥ ' एसो' ___ एसोवि न दिक्खिजइ, उस्सग्गेणमह दिक्खिओ होज्जा । कारणगएण केणइ, तत्थ विहिं उवरि वोच्छामि ॥ ८७ ॥
एषोऽप्युत्सर्गेण न दीक्ष्यतेऽथ दीक्षितो भवेत् केनापि कारणगतेन कारणोत्पत्त्या तत्राऽर्थे विधिमुपरीत्यग्रे वक्ष्ये |॥ ८७ ।। 'जो य' कदाचिन्मम्मणमूकः प्रव्राज्यते स गुणदोषौ विचार्य ।। ८८ ।। 'मोत्तुं'
मोत्तुं गिलाणकजं, दुम्मेहं पडियरइ जाव छम्मासा । एकेके छम्मासा, जस्स व दुर्दु बिगिचणया ।। ८९ ॥ मेधावान् दीक्ष्यत इति प्रागुक्तं, दुर्मेधं तु ग्लानादिकार्याय दीक्षितुं, 'गिलाणकजं 'ति ग्लानकार्यकारणकालं मुक्त्वा षण्मासान् यावत्पाठयेत् । एवं 'एक्कक्के 'त्यादि, स्वकुले, ततो गणे, ततः संघे, प्रत्येकं षण्मासाः पाठ्यः । 'जस्स 'त्ति यं वा दृष्ट्वा प्राप्य जाडयं नश्यत्तस्यायः, न स्याचेद्विज्ञः, ततो विवेचना त्यागः॥ ८९ ॥ 'गच्छे' शरीरजहो गच्छे यथायुर्या
॥७१॥
ww.jainelibrary.org
Jain Education Intel
For Private & Personal Use Only