SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ तथा यो वक्ति स एडमूकः ॥ ७८ ॥'मम्म' यस्य प्रजल्पतो वाक् उत्खच्यते स्खलति स मम्मणमृकः, एतस्य मेधागुणतो दीक्षा भवेन्नेतरयोः ॥ ७९ ॥ 'दंस' दसणणाणचरित्ते, तवे य समिईसु करणजोए य । उवइट्ठपि न गेण्हइ, जलमूओ एलमूओ य ॥ ८ ॥ करणयोगाः प्रतिलेखनाद्याः ॥ ८॥णाण' ____णाणायट्ठा दिक्खा, भासाजडो अपच्चलो तस्स । सो य बहिरो य नियमा, गाहण उड्डाह अहिगरणे ॥ ८१ ॥ इह ज्ञानाद्यर्थ दीक्षा दीयते, भाषाजड्डस्तस्य ज्ञानाद्यर्थस्याऽप्रत्यलः, यतः एडमूको नियमादधिरो जलमूकस्य च ज्ञानादिग्राहणे उड्डाहाधिकरणे स्तः॥ ८१ ॥ उक्तो भाषाजड्डः । 'तिवि' 'अद्धा' । तिविहो सरीरजड्डो, पंथे भिक्खे य होइ वंदणए । एएहि कारणेहिं, जडुस्स न कप्पई दिक्खा ॥ ८२ ॥ अद्धाणे पलिमंथो, भिक्खायरियाए अपरिहत्थो य । दोसा सरीरजड्डे, गच्छे पुण सो अणुण्णाओ ॥ ८३ ॥ शरीरजड्डस्त्रिविधस्त्रिषु स्थानेष्वयोग्य इत्यर्थः, यथा पथि मिक्षायां वन्दने च । तत्र शरीरजड्डेऽध्वनि पलिमन्थो वेलातिक्रम | एव, द्वितीयं स भिक्षाचर्यायामपरिहस्तो जडकत्वेनाऽशीघ्रकारित्वाददक्षो मूर्खश्चशब्दात् तृतीय वन यद्यप्येते दोषाः परं गच्छे ज्ञानादौ कारणेऽनुज्ञातः ।। ८२ ॥ तथा 'उड्डु' उहुस्सासो अपरकम्मो य, गेलनलाघवग्गिअहिउदये । जडुस्स य आगाढे, गेलण्ण असमाहिमरणं च ॥ ८४ ॥ जड्डः स्तोकेऽपि कार्ये कृत उच्चोच्छ्वासः स्यात् , तथा भक्तपानाद्यानयने मार्गगमनादौ वाऽपराक्रमोऽक्षमः | ग्लानत्वे Jain Education in For Private & Personal Use Only HTww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy