________________
आवश्यक नियुक्तिदीपिका
प्रतिक्रमणाध्ययने पारिष्ठापनिका नियुक्तिः ॥
॥ ७०॥
तमुस्यापि ज्ञानादिश्रीगृहविनाशित्वात त्यागः । बहस्वजनो वा क्लीवस्त्यक्तं न शक्यते तत्रेयं यतना ।। ७३ ॥ 'कावा'
कावालिए सरक्खे, तव्वणियवसहलिंगरूवेणं । वेढुंबगपव्वइए, कायव्व विहीए बोसिरणं ॥ ७४ ॥ कापालिको भरटकः, सरजस्को योगी, तत्त्वज्ञो बौद्धस्तत्र वृषभः कापालिकादिलिङ्गारूपेण निःसृत्य दूरे गत्वा बहुस्वजनं क्लीचं व्युत्सृजति । नृपादिकुलोद्भवो वेडुम्बको भण्यते, तस्मिन्नपि प्रवजित उक्तविधिना व्युत्सृजनं ।। ७४ ।। अत्र भाष्यं 'निव' 'तुम'
निववल्लभबहुपक्खंमि, वावि तरुणवसहामिणं बेंति । भिन्नकहाओ भट्ठाण घडइ इह, वच्च परतित्थी । ७५ ॥
तुमए समगं आमंति, निग्गओ भिक्खमाइलक्खेणं । नासइ मिक्खुकमाइसु, छोढूण तओवि विपलाइ ॥ ७६ ॥ नृपवल्लभे बहुपक्षे वा तरुणवृषभा इदं ब्रुवते 'भिन्ना विरुद्धा भ्रष्टाः कथा इह न घटन्ते व्रज परतीर्थे । स चेद्वक्ति 'तुम' | त्वया समं व्रजामि, ततो वृषभ आममित्युक्त्वा यथोक्तभिक्षुकादिवेपलक्ष्येण निर्गतो भिक्षुकादिषु तं क्षिप्त्वा नश्यत्यदृश्य:
स्यात्ततः पलायते ॥ ७५ ॥ उक्ता क्लीवपारिष्ठापनिका । आदौ 'नपुंसमाईसु होइ सचिता' इत्यादिशब्देनाऽवरुद्धा गृहीता NI ये जडादयस्त इमे वक्ष्यमाणाः स्युः, शेषं स्पष्टं ॥ ७६ ॥ 'तिवि'
तिविहो य होइ जड्डो भासा सरीरे य करणजडो य । भासाजड्डो तिविहो, जलमम्मण एलमूओ य ॥ ७ ॥ | जड्डो जाड्यवान् , स त्रिधा भाषाजड्डः शरीरजड्डः करणजहुश्च । भाषाजड्डो जलमको मम्मणा मूकः एडमूकश्च ॥ ७७॥ ‘जला' इव यथार्थे, यथा जलमध्ये बुडितो घटो 'बुड' इति इडशो यस्य धनिः स जलमूकः । यथा एडको बोबूयते
Tal॥ ७०
Jain Education in
For Private & Personal use only
diww.jainelibrary.org