________________
संजिनां श्राद्धानां खरकर्मणां तलवरादीनां प्रज्ञापना कथनं, ते च गाढं भापयन्ति, 'कुतो युष्मन्मध्येऽदः क्लीबं? यात्वसौ | नो चेद्धनिष्यामः, ' इतरे साधवोऽपि ' मा म्रियस्त्र, गच्छ, इति प्रज्ञापयन्तीत्यादि । ६९ ॥ द्वार ७ ' एए'
___ एएहिं दिक्खिओहं, साहिज लोगो ण याणते कोति | जह एतेहिं दिक्खितो हैं, तो ते बिति ण दिक्खेमो ॥ ७० ॥
क्लीबं नरेन्द्राय 'एए 'त्यादि 'साहिज' वदेत् , ततोऽसावेभिर्दीक्षित इति राज्ञा ज्ञाते कटिपट्टादिना प्रतिषेधः। अथ लिङ्गे सति स्वयं गृहीतलिङ्ग इति प्रतिषेधः ॥ ७० ॥ ' अज्झा'
अज्झाविओ मि एतेहिं, चेव पडिसेहो किंचऽहीतं ? तो। छलियकहादी कद्दति, कत्थ जती कत्थ छलिताई ॥ ७१ ॥ एतैः पदैरेवाऽध्यापितोऽहमिति वक्ति, ततोऽन्यमतग्रन्थमस्माभिर्भाणित इति निषेधः, किं वाऽधीतं त्वया ? तत्राऽस्य छलितकथादेविरुद्धकथादेः प्राक् पठितत्वात् तत्कर्षणे उच्यते-क यतिः १ क च छलितादिः ॥ ७१ ॥ यतः 'पुवा'
पुवावरसंजुत्तं, वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागहभासाणियतं हवइ सुत्तं ॥ ७२ ॥ पूर्वापराभ्यां संयुक्तं सम्बन्धं सतन्त्र सविस्तरं, पुराणं चिरन्तनमर्धमागधभाषया नितरां यतं बद्धं जैनसूत्रं स्यात॥७२॥ 'जेसु'
जे सुत्तगुणाभिहिता, तब्विवरीयाई गाहिओ पुचि ।निच्छिण्णकारणाणं सा चेव विगिचणे जयणा ॥ ७३ ॥ ये सूत्रगुणा उक्ताः, अत एव हेतोस्तद्विपरीतसूत्राणि पूर्व ग्राहयेत् । 'निच्छिण्णे 'त्यादि समाप्तकारणानां यतीनां विगचनेऽसावेवोक्ता वक्ष्यमाणा च यतना ॥ ७२ ॥ नायमेभिर्दीक्षित इति ज्ञातेऽन्यदेशे त्याज्यः । अन्ये त्वाहुर्नाऽन्यत्र गम्यं, किन्तु नृपपृष्टैः श्रीगृहदृष्टान्ता वाच्याः, राजन् ! यदि श्रीगृहे कोऽपि चुक्कितस्तस्य किं युक्तं ? राजा वक्ति निष्काश्यते,
For Private & Personal Use Only
Juin Education inte
Alww.jainelibrary.org