SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका प्रतिक्रमणाध्ययने | पारिष्ठापनिका नियुक्तिः ॥ ॥६९॥ तस्मिन्ननिच्छत्यन्ये भणन्त्यस्माकमपीत्यादि द्वार १ ।। ६४ ॥ ' सिह ' सिहली नाम शिखोच्यते सा तस्य ध्रियते २ कर्या कल्पनं, भण्डतीत्यादि स्पष्टं ३, कार्येण हेतुभूतेन लोचोऽपि ४ पाठो द्विधा ग्रहणशिक्षाऽऽसेवनाशिक्षा च । तत्र ग्रहणे ग्रहण शिक्षायां परमतानि ग्राह्यतेऽनिच्छति स्वमतोक्तानि परमतानि, तथाऽप्यनिच्छति विपरीताः स्वसमया आलापकाः पाठथाः । तथाऽऽसेवनायां चरणकरणानि न ग्राह्यते ॥ ६५ ॥ 'विया' वियारगोयरे थेरसंजुत्तो रत्तिं दूरि तरुणाणं । गाहेइ ममंपि तत्तो, थेरअ जत्तेण गाहिति ॥ ६६ ॥ विचारे बहि मौ, गोचरे भिक्षायां स्थविरसंयुतः प्रेष्यते रात्रौ तु तरुणानां दूरे स्थाप्यते, चेत्स वक्ति 'ग्राहयत शिक्षा | ममाऽपि ' ततः स्थविरा यत्नेन ग्राह्यन्ति ॥ ६६ ।। 'वेर' वेरग्गकहा विसयाण, जिंदणा उट्ठणिसियणे गुत्ता । चुक्कखलितमि बहुसो, सरोसमिव तजए तरुणा ।। ६७ ॥ वैराग्यकथां विषयानां निन्दनां वदन्ति, उत्थाने निषीदने गुप्ताङ्गाः सन्तः क्लीबं क्रियायां 'चुक्क भ्रष्टं स्खलितं च तरुणाः सरोषभिव तर्जयन्ति विपरिणामाय ॥ ६७॥ 'कत' ___ कतकजा से धम्मं, कहिंति मुंचाहि लिंगमेयंति । मा हण दुएवि लोए, अणुव्वत्ता तुज्झ सो दिक्खा ॥ ६८ ॥ धर्मकथाः पाठयन्ति वा कृतकार्या तस्य स्वं धर्ममाख्यान्ति यथा हे क्लीव! परमपि (द्वयमपि) लोकं मा जहीत्यादि ॥ ६८ । एवमुक्तेऽप्यनिच्छति ' सण्णि' सण्णिखरकम्मितो वा, भेसेइ कओ इहेस संविग्गो । ते सासती रायकुले, यदि सो ववहार मग्गिज्जा ॥ ६९ ॥ ॥६९॥ For Private & Personal Use Only Jain Education Inter Ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy