________________
गुरुणोव्व अप्पणो वा, णाणाई गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते, तप्पे ओमासिवेहिं वा ॥ ५९॥ गुरोर्वाऽऽत्मनो वा परस्य वा ज्ञानादौ गृह्यमाणे तर्पिष्यत्युपकरिष्यति । अचरणो देशः, यत्र चारित्रं पालयितुमशक्यं, ततो देशात् 'णिन्ते'त्ति गच्छति निर्गच्छति । स्वजनबलाक्तादिना स्तेनरक्षया वा तर्पयेत् । अवमाशिवयोर्वा ॥५९॥ 'एए'
एएहिं कारणेहिं, आगाढेहिं तु जो उ पवावे । पंडाई सोलसयं, कए उ कब्जे विगिचणया ॥६॥ पण्डादिषोडशकनिशीथोक्तं अयोग्यं आदिशब्दाजड्डादि, कृते तु कार्ये त्यजना कार्या ॥६॥'दुवि' दीक्षणीयं क्लीवं द्विधा ज्ञमज्ञं च, तत्र यो वेत्ति 'साधूनां क्ली दीक्षितुं न कल्पते' इति सज्ञः ॥६१॥' अजा' पूर्वोक्तं न जानाति सोऽज्ञः। द्वयोर्दीक्षायै आगतयोर्वा दीक्षा न स्यादिति प्रज्ञापना क्रियते, यदि द्वावपि दीक्षानिषेधमिच्छतस्तदा न दीक्षा, नेच्छतोः पूर्वोक्त कार्ये जाते चैष दीक्षाविधिः ॥६२ ॥ 'कडि'
कडिपट्टए य छिहली, कत्तरिया भंडु लोय पाढे य । धम्मकहसन्निराउल, ववहारविकिंचणं कुजा ॥ ६३ ॥ कटयां पट्टोऽस्य वध्यते १शिखा स्थाप्यानिच्छतः कर्त्तर्या केशछेदः२ भंडु 'त्ति मुण्डनं ३ लोचो वाऽ४ पाठो विपर्यस्तालापकादिः ५ धर्मकथाकथनं ६ तथा कार्यसिद्धौ त्यागकाले तस्मिन्न निर्याति संज्ञिनां श्राद्धानां कथनं ७ यथा ते भापयित्वा कर्षयन्ति । क्लीवं राज्ञः कुले गत्वा चेद्वक्ति तदा व्यवहारः कार्यों वक्ष्यमाणयुक्त्या विगिश्चना त्यागः ॥६३॥ द्वारगाथा 'कडि
कडिपट्टभंडछिहली, कीरति णवि धम्म अम्ह चेवासी । कत्तरि खुरेणऽणिच्छे, हाणी एकेक जा लोउ ॥ ६४ ॥
Jain Education inte
For Private & Personal use only
T
ww.jainelibrary.org