________________
आवश्यक
निर्युक्ति
दीपिका ||
॥ ६८ ॥
Jain Education Int
मनुजैश्च नोमनुजैस्तिर्यग्भिः ।। ५२ ॥ ' मणु ' ' संज '
महिं खलुजा सा सा दुविहा होइ आणुपुव्वीए । संजयमणुएहिं तह, नायव्वाऽसंजएहिं च ॥ ५३ ॥ संजयमणुएहिं जा सा सा दुविहा होइ आणुपुव्वीए । सचित्तेहिं सुविहिया ! अचितेहिं च नायव्वा ॥ ५४ ॥ सचित्तैर्जीवद्भिरचित्तैर्मृतैः ।। ५३-५४ ॥ तत्र 'अण
,
अणभोग कारणेण व, नपुंसमाईसु होइ सच्चित्ता । वोसिरणं तु नपुंसे, सेसे कालं पडिक्खिज्जा ॥ ५५ ॥ अनाभोगेनाज्ञानेन, कारणेऽशिवादिना, क्लीबजड्डादिषु दीक्षितेषु सचित्ता पारिष्ठापनिकी । तत्र क्लीवे तुशब्दादना भोगे दीक्षिते व्युत्सर्जनं, शेषे आभोग (गेन कारणे ) दीक्षिते तथा जडादौ कारणसमाप्तिकालं प्रतीक्षेत । जड्डे तु वक्ष्यमाणं कालं प्रतीक्षेत ॥ ५६ ॥ कारणानि ' असि '
असिवे ओमोरिए, रायट्ठे भए व आगाढे । गेलन्ने उत्तिमट्ठे, नाणे तवदंसणचरिते ॥ ५७ ॥
अशिवे व्यन्तरकृतेऽवमौदर्ये दुर्भिक्षे, राज्ञि द्विष्टे, भये प्रत्यनीकेभ्यः, 'आगाढे' भृशं इति सर्वत्र योज्यं, ग्लानत्वे उत्तमार्थेऽनशने, ज्ञान इति पठने, दर्शने दर्शनप्रभावकसम्मत्यादिशास्त्रे पाठे, चारित्रार्थमेषु कार्येषु कार्याय क्लीवादि दीक्ष्यते ॥ ५७|| 'राय'
राय भए, ताण विस्स वाऽभिगमणट्ठा | वेज्जो व सयं तस्स व, तप्पिस्सइ वा गिलाणस्स ॥ ५८ ॥ राजा दुष्टश्च तेषां भये त्राणार्थं राजमान्यादिक्कीबदीक्षा, नृपस्य वाऽभिगमनायाऽनुकूलनाय, वैद्यो वा स्वयं क्लीवस्तस्य सम्बन्धी वा तस्मिन् दीक्षिते ग्लानस्य तर्पिष्यति वा चिकित्सिष्यति ॥ ५८ ॥ ' गुरु
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
पारिष्ठाप
निका
निर्युक्तिः ।
८ ॥ ६८ ॥
www.jainelibrary.org