________________
मुच्यते । अन्याभावे तास्तद्विले दौक्या वस्त्रं त्यक्त्वा तत्राऽऽयान्ति । लोचे कृते षट्पदीनां दिनसप्तकं केशेषु विश्रामणमध्वादिकारणे शीतले निर्व्याघाते त्यागः। सूत्रचूर्णिवृत्तिष्वेवं दृश्यते, वृत्तिटिप्पने तु लोचे कृते सप्त दिनानि यावत्केशाः शोध्यन्ते, मार्गगमनादिकारणे सकृदपि शोधिता निर्व्याघातशीतलप्रदेशे परिस्थाप्यन्ते इत्यस्ति, तत्वं तु ज्ञानिगम्यं । तथा गोचरादौ कीटकादियुक्तं पानकं शीघ्रं गाल्यते । अथ पश्चात्पतितास्तदाऽनादिलिप्तहस्तेनाऽप्युध्रियन्ते, नत्वेवं पाने सलेपेऽपि प्रत्याख्यानभङ्गः । गतास्त्रीन्द्रियाः॥ ५० ॥' चउ' अक्षिण अक्षरोगोत्खननाय चतुरिन्द्रियाणां ग्रहणं, ताश्च दृष्ट्यन्तधृताः पादै रोगं घर्षयन्ति । दातृहस्तस्थेऽन्नादौ मक्षिकापातेऽग्रहणं, आत्ते तु पतितां समुद्धत्य 'नेह 'ति स्नेहाक्तायाः क्षारेण भस्मना गुण्डना, कोत्थलकारिका-भ्रमरी तगृहयुग्वस्त्रे, सर्वत्यागः, अन्यवस्वाभावे तावन्मात्रस्य छेदः । अन्यथाऽन्यत्र तट्टहस्य संक्रमणं कुर्यात् गताश्चतुरिन्द्रियाः ॥५१॥ | [भावार्थस्त्वयं-बेइंदियाण आयसमुत्थं जलुगा गंडाइसु कज्जेसु गहिया तत्थेव विगिंचिञ्जइ, सत्तुया वा आलेवण-IN निमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिंचेति, असइ आगरस्स सत्तुएहिं समं निवाघाए, संसत्तदेसे वा कत्थइ होज अणाभोगगहणं तं देसं चेव न गंतवं, असिवाईहिं गमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ, न लहइ तद्देवसिए सत्तुए मग्गइ, असईए बितिए जाव ततिए, असइ पडिलेहिय २ गिण्हइ, वेला वा अइक्कमइ अद्धाणं वा, संकिया वा मत्ते घेप्पंति, बाहिं उज्जाणे देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिअंति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जइ ताहे पुणो पडिलेहणाओ, तिणि मुट्ठिओ गहाय जइ सुद्धा परिभुजंति, एगमि दिढे पुणोवि
१२
Jain Education Intend
For Private & Personal use only
Www.jainelibrary.org