________________
आवश्यक नियुक्ति- दीपिका
निकी
॥६६॥
यस्मिन् प्राक् संसक्ताम्बु क्षिप्तमासीतस्मिन् पात्रे शीतादि-शीतजलादि न ग्राह्यं संसक्तिप्रसंगात् । आदिशद्वादिनद्वयमव- प्रतिक्रमश्रामणं करं वा ग्राह्यं संसक्तमसंसक्तं च । द्वे पात्रे एकः साधुन धरेद्यतोऽसंसक्तं संसक्तगन्धमात्रात् संसज्यते, संसक्तं चाs-Vणाध्ययने त्यक्वा न हिण्डेत न समुद्दिशेन्नाऽश्नीयात् । यदि स्वयं श्रान्तो गन्तुमशक्तस्तदाऽन्यैस्त्याज्यम् । अथ तज्जीवौघे परिणते पारिष्ठापदृष्टे साधुत्रिकेण च प्रेक्षिते गलित्वा तद्भोगोऽनुज्ञातस्तथा धावनजले पूतरेषु सत्सु विस्तीर्णास्ये पात्रेऽम्बु क्षिप्त्वोचं गलनं बध्वा तदन्तरितं कौशिकेनोल्लम्ब्य शेषं स्तोकं सत्सजीवाम्भो दातुरग्रहणेऽप्काये यतनया त्याज्यम् ॥ ४८ ॥ 'तका ' तक्रा
नियुक्तिः॥ दीनामप्येवं, कोऽर्थः ? संसक्ततक्रस्याऽम्बुवद्विधिः, दधिनवनीतयोस्त्वयं-पूर्व जलं गालयित्वा पिण्डीभूतदध्नः 'एका उंडी खोट्टा तकाया' इति तक्रादौ प्रक्षेप्या, 'पेहति ' चेत्प्राणाः स्युस्तदा प्रेक्ष्यन्ते ततस्त्यज्यते, न स्युस्तदा भुज्यते । 'नवणीय 'त्ति नवनीतेऽप्येका · उंडी 'त्यादि कार्यम् । आदि तस्तकाभावे गोरसधावने क्षेप्या, अभावे शीतीभूतोष्णाप्सु, अभावे तन्दुलाप्सु क्षिप्त्वा वीक्ष्य शुद्धे भोज्यमशुद्धयोविधिना त्यागः । आकरेऽभावे शीतलप्रदेशे पात्रे स्तोकाम्बु क्षिप्वा त्याज्यं, उर्ध्व कण्टकैराच्छाद्यमगालिते दनि पात्रपतिते संसक्तभ्रान्तौ दधिपात्रतीरमानीय पुनः पश्चात्कृत्वा दधिलिप्ततीरे जीवा ईक्ष्याः । इक्षुविकारे कक्कम्वेऽप्येष विधिः । परसमुत्थमप्येवं । इति गता द्वीन्द्रियाः ॥ ४९ ॥ 'कीड' कौटिकादिसंसक्तभक्तादिष्वयं विधिः, कीटिकासंसक्तं भक्तादि सुषिरे विकीर्य, यथा तास्तत्र विशन्ति, उत्सूरे सति त्याज्यं वा । संस्तारकः पीठफलकादिस्तत्र मत्कुणोद्देहिकासु चाऽयं विधिः-पूर्व पीठादि संसक्तं दृष्ट्वा न ग्राह्यमा तु संसज्यमानं पादपुञ्छनेनाऽन्वहं त्रिः प्रमाय॑ तथापि संसर्गे मत्कुणास्तजातीये काष्ठे स्थाप्याः । उद्देहिकायुग्वस्त्रं विविक्ते
Jan Education inte
For Private & Personal Use Only
Tiww.janelibrary.org