________________
Jain Education Inte
कुर्यात्, यथा-यत्र सक्तवः संसज्यन्ते तत्र कूरादि याच्यं, अलाभे तद्दिनसक्तुनाऽऽदत्तेऽभावे यह्निकान्वा तेषामप्यभावे स्थाने एव संशोध्य ग्राह्याः । अध्वादिकारणात् पृथक्पात्रे लात्वा बहिः रजस्त्राणोपरि घनमृदुपटलके क्षित्वा पृथक् पृथक् त्रिभिः साधुभिः शोध्याः, अभावे एकोऽपि नववारान् कुर्यात् । आद्यवारे जन्त्वदर्शनेऽपि त्रिः शोध्या जीवदर्शनादनु तु पुनः पुनस्त्रिः शोध्या यावद्वारत्रयेऽपि जीवानदृष्ट्वा तत्सक्तुमुष्टीः ३ लात्वा शोध्यन्ते । चेच्छुद्धास्तर्हि भोज्याः । अथैकोऽपि जन्तुईष्टस्तदा मूलात्पुनः सर्वेऽपि शोध्याः, जीवास्तु पात्रे स्तोकसक्तुभिः सह स्थाप्याः । पश्चादाकरादिषु त्याज्याः । ' पाणं मी 'त्यादि संसक्तपानके पात्रादियतनैषा यथा-संसक्तपानमन्यपात्रे संशोध्य प्राग्गृहीतशुद्धाम्भःपात्रे क्षेप्यं, रसजैः संसक्तं तु काञ्जिकादि सपात्रं त्याज्यम् ।। ४६ ।। ' पाया ' पात्राभावे आर्द्रा प्रातिहारिका काञ्जिकस्थाली याच्या, अभावे शुष्कां स्थालीमा लेनाssद्रकृत्य तस्यां संसक्तमाम्लं क्षेप्यमभावे याचित्वाऽन्यस्मिन् भाण्डे । ' अंबिलबीयत्ति ' अम्लबीजानि ढणादीनि धोवनाद्यम्भसा सहाऽऽम्लतार्थ क्षिप्यन्ते, बीजाभावे यथालब्धेऽपि पात्रे संसक्ताम्बु क्षित्वा चेद्भाण्डं न देयं, तदा तिर्यगाद्यबाधे स्थाने मोच्यम्, अन्यथा 'पाडिहारिय 'ति प्रातिहारिकभाण्डे क्षिवोपाश्रयेऽपि धियते यावत्ते जीवाः परिणमन्ति तावत् ' तिकालं 'ति त्रिकालं दृष्ट्वा प्रतिलेख्याः । अम्बुशोषे त्वन्याम्बुक्षेपो यावजीवाः परिणमन्ति । ततो जलं त्यक्वा पात्रमर्थ्यम् । सर्वथा भाण्डाभावे ' अडवी ' त्यादि, अटव्यां छायायां चिखिल्ले खड्डां कुत्वाऽन्तर्लिपित्वा निश्छिद्रमधुरपत्रैः शनैस्तजलं क्षेप्यम् । संसक्ताम्बुपात्रं वारत्रयमम्बुना प्रक्षाल्य तदम्बु तत्रैव क्षेप्यम् । पश्चात्पात्रे पृथकल्पो देयः । श्लक्ष्णकाष्ठैर्गर्त्ता आच्छाद्या । 'लिंपणय 'ति पङ्केन निश्छिद्र लिम्पनात् ततः कण्टकैझेपनं ( १ ) छादनम् ॥ ४७ ॥ ' पाय
1
,
For Private & Personal Use Only
www.jainelibrary.org