________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ६५ ॥
Jain Education Inter
तज्जायपरिवणा, आगारमाईसु होइ बोद्धव्वा । अतज्जायपरिटुवणा, कप्परमाइसु बोद्धव्वा ॥ २०६ ॥ तज्जाते तुल्यजातीये परिस्थापना तज्जाता परिस्थापना साऽऽकरादिषु ज्ञातव्या । अतजाते भिन्नजातीये कर्परादौ परिस्थापना तञ्जाता परिस्थापना, उक्ता एकेन्द्रियपरिस्थापनिका || २०६ ।। ' णोए '
णोएगिदिएहिं जा सा सा दुविहा होइ आणुपुब्वीए । तसपाणेहिं सुविहिया ! नायव्वा नोत्तसेहिं च ॥ ४२ ॥ नोएकेन्द्रियैः, नोशब्दो निषेधे, (न) एकेन्द्रियान्वितेत्यर्थः । एवं नोत्रसनोउपकरणादिष्वपि यासौ समयोक्ता सा द्विविधा । सा एव प्राणा जन्तवस्त्रसप्राणास्तैः करणभूतैः, हे सुविहिताः ! नोत्रसैराहाराद्यैश्व ज्ञातव्या || ४२ || ' तस तसपाहिं जा सा, सातिविहा होइ आणुपुवीए । विगलिंदियतसेहिं, जाणे पंचिदिएहिं च ॥ ४३ ॥ ' जाणे ' जानीहि ॥ ४३ ॥ ' विग
विगलिदिएहिं जा सा, सा तिविहा होइ आणुपुव्वीए । बियतियचउरो यावि य, तज्जाया तहा अतज्जाया ॥ ४४ ॥ त्रिविधा द्वित्रिचतुरिन्द्रियानाश्रित्य सा एकैका द्विधा तज्जाताऽतज्जाता च ॥ ४४ ॥
' गडे' ' व्रणे सति जलूका आत्तास्ततः स्थाने एव त्याज्याः । ' सत्तुगे 'त्यादि संसक्तसक्तुकादिष्वाभोगाद्यपि भजितव्यं, कोऽर्थः-त्रणे पिण्डार्थं आभोगानाभोगाभ्यां सक्तवः संसक्ता आत्तास्तेषु गड्डयेः संशोध्य दातुः सक्नुपात्ररूपे आकरे त्याज्याः, अनिच्छतस्तु सक्तुभिः सहाव्याघातप्रदेशे त्याज्याः || ४५ ॥ ननु ग्लानार्थमेवं यदा तु संसक्तदेशे संसक्तसक्तुग्रहणं तदा किमित्याह ' संसा' यत्रान्नाद्यम्बुषु जीवाः संसज्यन्ते तस्मिन् संसक्ते देशे न गम्यते । कारणे तु गमने यथोचितां यतनां
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
पारिष्ठाप
निकी
निर्युक्तिः ॥
॥ ६५ ॥
1ww.jainelibrary.org