SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ N आवश्यक नियुक्तिदीपिका ॥ प्रतिक्रमणाध्ययने पारिष्ठाप निकी नियुक्तिः॥ धेः परपात्रादि यः, कोऽर्थः सचित्तं चेद्विवेक्तुं शक्यं तदोद्धृत्य परस्य गृहिणः पात्रे त्याज्यं, तस्मिंस्त्वनिच्छति स्वपात्रे मधुरकर्परादौ वा क्षिप्ता शीताचित्तस्थाने त्याज्यं । यद्युद्ध मशक्यं तदा सर्व वस्तु यतनयोज्झ्यं । ' संथारा' इत्यादि, संस्तारकादौ पनके आर्द्रकादौ च विचित्रा पारिस्थापनिका, तद्यथा-संस्तारके दण्डादौ पनके यावत्स न परिणमेत् तावत्तदुपकरणं न भोग्यं । अथ मार्गे चलितास्तदा शीतले प्रदेशे मोच्यं, तथाकस्य पीलूनां च दातुरग्रहणे यत्र क्षेत्रे उत्पद्यन्ते तत्र त्यागः, आकराभावे तु निर्व्याघाते तिर्यगाद्यापातरहिते सामधुरभृभ्यां मधुदे कप्परे द्रुतलादौ वा क्षिप्ता मधुरखनान्तर्वा त्यागः इति, गतो वनस्पतिकायः ॥ ४१ ॥ [अयं पुनर्भावार्थों वर्तते-'तत्थ ताव आयसमुत्थं कहं च आभोएण होज, साहू अहिणा खइओ, विसं वा खइयं, विसप्फोडिया वा उडिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सो मग्गिजइ, णत्थि आणिल्लओ, ताहे अप्पणावि आणिजइ, तत्थवि ण होज अचित्तो ताहे मीसो, अंतो हलखणणकुडुमाईसु आणिज्जइ, ण होज ताहे अडवीओ पंथे वंमिए वा दवदड्डए वा, | ण होज पच्छा सचित्तोवि घेप्पइ, आसुकारी वा कजं होजा जो लद्धो सो आणिज्जइ, एवं लोणंपि जाणंतो, अणाभोइएण-तेण | लोणं मग्गिय अचिति काऊणं मीसं सचित्तं वा घेत्तूण आगओ, पच्छा णायं तत्थेव छड्डेयवं, खंडे वा मग्गिए एवं खंडंति लोणं दिन्नं, तंपि तहिं चेव विगिंचियत्वं, ण देज ताहे तं अप्पणा विगिचियवं, एयं आयसमुत्थं दुविहंपि । परसमुत्थं आभो १ अयं भावार्थः श्रीहारिभद्रीयावश्यकनियुक्तिवृत्त्युध्धृतः, अनुपलब्धगाथार्थानुसारित्वात् , एवमग्रेऽपि यत्रैतच्चिह्नन [ ] भावार्थों निबद्धः स श्रीहारिभद्रीयवृत्त्युध्धृत एव बोध्यः । ॥६३॥ For Private & Personal Use Only Tww.jainelibrary.org Jain Education inte
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy