SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ | | प्रथमे हस्तशतेऽचित्तो, द्वितीये हस्तशते मिश्रस्तृतीये सचितः ।। ३६ ॥ 'दई' ग्लानत्वे कदापि दृतिभवेन वस्तिभवेन वा वायुना मुनेः शूलादौ प्रयोजनं स्यात्तत्र प्रागचित्तो याच्यः ततो मिश्रादिः। आभोगानाभोगात्मपरोत्थानि प्रागवत् । सचित्तिमिश्रौ वायू परिहरेत् ॥ ३७ । ' एत्थ' भस्खादिवाते सचित्ते ज्ञाते भस्वादिस्तस्यैवाप्यतेऽनिच्छतोऽपवरके स कपाटे प्रविश्य शनैः शनैः वायुर्मुच्यते । तदभावे पट्टशालायां मधुरे वनखण्डे गत्वा संघाटीं बृहत्पटीं प्रावृत्य तदन्तर्मुश्चत्यन्यजीवरक्षायै इति, गतो वायुः ४, ॥ ३८ ॥ 'आय' पुवत्तो चेव विही' वने वनस्पतिकाये, आभोगे आगाढग्लानार्थं आत्मसमुत्थं ग्रहणं मूलादीनां स्यात् , अनाभोगे लोट्टकुक्कसादीनां स्यात्तत्र लोदृस्य 'पुव्युत्तो चेव विही ' पूर्वोक्तो वायुकायोक्त एव विधिः पौरुष्यादिविभागरूपः, परं तत्राचित्तस्य वायोरचित्तमिश्रसच्चितत्वे काल उक्तोऽत्र तु सचित्तस्य सतः सचित्तमिश्राचित्तत्वे ज्ञेयः । तथा प्राक् स्निग्धे पौरुष्यो रूक्षे तु दिना उक्ताः, अत्र तु व्यत्ययः । अयं भावः-पिष्टलोट्ट उत्कृष्टरूक्षे ज्येष्ठाषाढयोः आद्यायां पौरुष्यां सचित्तो, द्वितीयस्यां मिश्रः, तृतीयस्यां अचित्तः। मध्यरूक्षे चैत्रवेशाखयोः पौरुषीत्रयादन्वचित्त इत्यादियावत् । उत्कृष्टस्निग्धे श्रावणभाद्रयोः पञ्चदिनेभ्योऽचित्तः । स च भक्तमध्ये पतितोऽपि त्याज्यः, स्थूरन्यायश्चायं। अत्यन्तश्लक्ष्णलोट्टोऽन्तमुहर्तेनापि शुद्ध्येत् । 'दुक्कदिए चिरंपि हुन्जेति चूर्णिवृत्त्युक्तितः स्थूलबीजदलयुक्तः सुचिरमपि सचित्तः, तस्माद्देशकालाभिज्ञेन साधुनैवेह भाव्यं । तथा 'परो वि आभोगउ' इत्यादि, परोऽप्याभोगतो मूलादि दद्यात् । अनाभोगतश्च फलकमिश्राणि पीलूनि तथा सचित्तलोट्टादि दद्यात् , आदित आर्द्रकमिदं पूरणं करमन्दमिश्रं काञ्जिकं निम्बपत्राणि तिलांश्चौषधार्थ एकत्रं कुट्टितानि ॥४०॥'एत्थ' अत्र कार्ये सिद्धे शेषस्य परिस्थापना Jain Education inte For Private & Personal Use Only Iww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy