SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ प्रतिक्रमणाध्ययने | पारिष्ठाप निकी नियुक्तिः॥ नवरं आशु शीघ्रं कारः करणं यत्र तस्मिन्नाशुकारिणि त्वरित कार्ये नायं अचित्तमिश्रादियतनाया नियमः । येन सचित्ता-। दिना कार्य तदन्यदत्तं स्वयं (वा) ग्राह्यमित्यर्थः । एवं लवणाद्यपि, उक्तं आत्मसमुत्थं ग्रहणं आभोगात् ॥ ९ ॥ 'आय' अनाभोगाद्यथा-अजीवं प्रासुकं लवणादि याचितं । अज्ञानात्तु मिश्रादि लायात् , दाता वा खण्डे मधुधूलौ याचिते लवणं दद्यात्तच्चात्तं इति कदापि स्यात् ॥ १० ॥ 'एए' एतेनात्मसमुत्थेन द्विधावर्णितेन परसमुत्थं द्विविधमपि वर्णितं जानीहि । 'जम्हा' यस्मात् यत्परः कथंचिदाभोगानाभोगाभ्यां ॥ ११ ॥ ' एत्थ' अत्र कार्ये कृतेऽनाभोगाद्वा सचित्ते परिस्थापनाविधिः-पृथ्वीकायस्तस्य दातुर्दातव्यः, तस्मिन्ननिच्छति पृच्छा, कुत आनीतः ? ततः स्थाने उक्त यतो वक्ति तत्र गत्वा त्याज्यः । अशिष्टे वर्णगन्धादिना तदाकरं ज्ञात्वा तत्रोझ्यः ॥ १२ ॥ ' वाघा' नास्त्याकरो विकालो वा जातोऽध्या ( ध्वनिस्तेनाः) वेत्यादौ व्याघाते मधुरे उग्रद्रव्याभाविते कपरदले तस्मिन्त्रसति वटादिपत्रे क्षिप्त्वा आबाघावर्जितस्थाने त्याज्यः, इत्युक्तः पृथ्वीकायः १ ॥ १३ ॥ 'आया' विषकुम्भो वातादिविकारोत्थो महास्फोटक आदितो विषाहारात् मूच्छितो ग्लानो वा सेव्यः । तत्रेमा यतना ज्ञातव्या ॥ १४ ॥ 'मग्गि' बहुप्रथममचित्तोऽप्कायो मार्यत इत्यादि, अचित्तालाभे ततोऽधुनोद्वृत्तं अचिरकालजातं [अठिकराइ] तंदुलधावनाद्यम्बुमिश्रं मृग्यते अलाभे स्वयमेव क्षुल्लहृदपुष्करादिषु गत्वा शीतोष्णक्षारादिसम्पर्कात मिश्रं जलं आनयति ॥ १५ ॥'मग्गि' स्पष्टा ॥ १७ ॥ 'आय' अजीवजलं याचित्वा मिश्रादि लायात । आम्लकाञ्जिके याचिते आम्लस्थाने वोदकं लायात , यथा कुंकणे काञ्जिकं जलं चैककाष्टमंच्यां तिष्ठतः, दाच्या साधुः स्वयं लाही. त्युक्तोऽजानन् जलमादात् । इयरं, कोऽर्थः-यथा आत्मोत्थं द्विधा तथा परोत्थमपि, परो दाता जानन् भक्त्या वाऽभक्त्या दत्ते | ॥६१॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy