________________
Jain Education Inter
शीतातपादिकैः शारीरैर्दुःखैः, अत्र कारणे कार्योपचारः । न विध्यते ( बाध्यते ), निर्जराया अपेक्षी कर्म्मक्षयापेक्षकः । ॥ १०४ ॥ द्वा० १२ इय
"
,
इय सव्वगुणाधाणं, दिट्ठादि सुहसाहणं झाणं । सुपसत्थं सद्धेयं, नेयं ज्ञेयं च निपि ॥ १०५ ॥
एवं सर्वगुणानां आधानं स्थानं । श्रद्धेयं नान्यथेति, ज्ञेयं स्वरूपतो ध्येयं चिन्तनीयं क्रियया । एवं च रत्नत्रयमप्याराधितं स्यान्नित्यमपि सदैव, नन्वेवं शेषक्रियालोप: ? न तदासेवनस्यापि तच्चतो ध्यानत्वात् । ततो नास्ति साधूनां क्रिया या आग - मानुसारेण क्रियमाणा ध्यानं न स्यादिति ।। १०५ ।। समाप्तं ध्यानशतं । ' पडि '
पकमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवा किरियाए । (सूत्रम् )
पञ्चभिः क्रियाभिर्व्यापारैर्योऽतिचारः कृतस्तस्य मिथ्यादुः कृतेन प्रतिक्रामामि । तथा कायिक्या १ अधिकरणिक्या २ प्राद्वेषिक्या ३ पारितापनि क्या ४ प्राणातिपातक्रियया च ५ । तत्र कायेन भवा कायिकी, सा त्रिधाऽविरतकायिकी १ दुःप्रणिहितकायिकी २ उपरतकायिकी ३ । तत्र मिथ्यादृशोऽविरतस्य चोत्क्षेपणाद्या क्रिया कर्म्मबन्धहेतुः १ । द्वितीया प्रमतयतेः स्यात् सा तु द्विधा इन्द्रियदुः प्रणिहितकायिकी नोइन्द्रियदुः प्रणिहितकायिकी च । तत्रेन्द्रियैर्दुः प्रणिहितस्येष्टानिष्टयोर्मनाक् रागद्वेषाभ्यां मोक्षं प्रति दुर्व्यवस्थितस्य कायिकीक्रिया कायव्यापारः १ । एवं नोइन्द्रियेण मनसा इष्टा
For Private & Personal Use Only
www.jainelibrary.org