SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter शीतातपादिकैः शारीरैर्दुःखैः, अत्र कारणे कार्योपचारः । न विध्यते ( बाध्यते ), निर्जराया अपेक्षी कर्म्मक्षयापेक्षकः । ॥ १०४ ॥ द्वा० १२ इय " , इय सव्वगुणाधाणं, दिट्ठादि सुहसाहणं झाणं । सुपसत्थं सद्धेयं, नेयं ज्ञेयं च निपि ॥ १०५ ॥ एवं सर्वगुणानां आधानं स्थानं । श्रद्धेयं नान्यथेति, ज्ञेयं स्वरूपतो ध्येयं चिन्तनीयं क्रियया । एवं च रत्नत्रयमप्याराधितं स्यान्नित्यमपि सदैव, नन्वेवं शेषक्रियालोप: ? न तदासेवनस्यापि तच्चतो ध्यानत्वात् । ततो नास्ति साधूनां क्रिया या आग - मानुसारेण क्रियमाणा ध्यानं न स्यादिति ।। १०५ ।। समाप्तं ध्यानशतं । ' पडि ' पकमामि पंचहि किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवा किरियाए । (सूत्रम् ) पञ्चभिः क्रियाभिर्व्यापारैर्योऽतिचारः कृतस्तस्य मिथ्यादुः कृतेन प्रतिक्रामामि । तथा कायिक्या १ अधिकरणिक्या २ प्राद्वेषिक्या ३ पारितापनि क्या ४ प्राणातिपातक्रियया च ५ । तत्र कायेन भवा कायिकी, सा त्रिधाऽविरतकायिकी १ दुःप्रणिहितकायिकी २ उपरतकायिकी ३ । तत्र मिथ्यादृशोऽविरतस्य चोत्क्षेपणाद्या क्रिया कर्म्मबन्धहेतुः १ । द्वितीया प्रमतयतेः स्यात् सा तु द्विधा इन्द्रियदुः प्रणिहितकायिकी नोइन्द्रियदुः प्रणिहितकायिकी च । तत्रेन्द्रियैर्दुः प्रणिहितस्येष्टानिष्टयोर्मनाक् रागद्वेषाभ्यां मोक्षं प्रति दुर्व्यवस्थितस्य कायिकीक्रिया कायव्यापारः १ । एवं नोइन्द्रियेण मनसा इष्टा For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy