________________
आवश्यक नियुक्ति दीपिका ॥
प्रतिक्रमणाध्ययने ध्यानशतकं ॥
शोष ३ समर्थाः ॥ ९८ ॥ ' तावो'
तावो सोसो भेओ, जोगाणं झाणओ जहा निययं । तह तावसोसभेया, कम्मस्सवि झाइणो नियमा ॥ ९९ ॥ तापो दुःखं, शोषः काश्य, भेदो विदारणं, एते ध्यानाद् योगानां कायादीनां यथा स्युस्तथा ध्यायिनः कर्मणोऽपि तापादिकं जायते ॥ ९९ ।। 'जह'
जह रोगासयसमणं, विसोहणविरेयणोसहविहीहिं । तह कम्मामयसमणं, झाणाणसणाइजोगेहिं ॥ १० ॥ यथा रोगाशयस्य रोगनिदानस्य शमनं विशोधनविरेचनौषधादिभिः स्यात् । निदानं हेतु, विशोधनं लंधनं, तथा कर्माशयस्य कर्मकारणस्य रोगादेः शमनं ध्यानानशनादियोगैः स्यात् । अनशनं उपवासादिः। १००॥'जह'
जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ | तह कम्मेन्धणममियं, खणेण झाणाणलो डहइ ॥ १०१ ॥ 'दुयं' द्रुतं, कर्मेन्धनं अमितं ॥ १०१ ॥ 'जह'
जह वा घणसंघाया, खणेण पवणाहया विलिज्जंति । झाणपवणावहूया, तह कम्मघणा विलिजंति ॥ १०२ ॥ यथा वा धनसंघाताः मेघसमूहा विलीयन्ते तथा कर्मघनाः ॥ १०२ ॥ तथा 'नक'
न कसायसमुत्थेहि य, वाहिज्जइ माणसेहिं दुक्खेहि, ईसाविसायसोगाइएहिं झाणोवगयचित्तो ॥ १०३ ॥ ईर्ष्याविशेषा(पादा)दिभिश्च ॥ १०३ ॥ 'सीया'
सीयायवाइएहि य, सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिश्चलचित्तो न वहिजइ निजरापेही ॥ १०४ ॥
॥ ५७॥
Jain Education Internal
For Private & Personal Use Only
sww.jainelibrary.org