________________
हुन्ति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । झाणवरस्स फलाई, सुहाणुबंधीणि धम्मस्स ॥ ९३ ॥ शुभाश्रवः पुण्याश्रवः, संवरोऽशुभकर्मागमरोधः, विनिर्जरा कर्मक्षयः, अमरसुखानि देवसुखानि, विपुलानि दीर्घस्थित्यादिभिधमध्यानवरस्य फलानि भवन्ति । 'सुहाणु० ' सुकुलबोधिलाभभोगदीक्षामोक्षानुबन्धीनि ॥ ९३ ॥ ' ते य'
ते य विसेसेण, सुभासवादओऽणुत्तरामरसुहं च। दोण्हं सुक्काण फलं, परिनिष्ठाणं परिल्लाणं ॥ ९४ ॥ ते च शुभाश्रवादयो विशेषेण द्वयोराद्ययोः, परयोः शुक्लयोः फलं परिनिर्वाणं मोक्षः ।। ९४ ॥
__ आसवदारा संसारहेयवो, जंण धम्मसुकेसु । संसारकारणाई तओ, धुवं धम्मसुक्काई ॥ ९५ ॥ आश्रवद्वाराणि संसारहेतवस्तानि धर्मशुक्लयोर्यन्न सन्ति तस्माद्धर्मशुक्ले संसारकारणे न स्तः॥ ९५ ॥ ‘संव' ___ संवरविणिजराओ, मोक्खस्स पहो तवो पहो तासि | झाणं च पहाणगं, तवस्स तो मोक्खहेऊयं ॥ ९६ ॥ संवरनिर्जरे मोक्षस्य पन्थाः । तयोः संवरनिर्जरयोः पन्थाः तपः, तपसश्च प्रधानाङ्गं ध्यान, ततो मोक्षहेतुः ॥९६॥ 'अंब'
अंबरलोहमहीणं, कमसो जह मलकलंकपंकाणं । सोज्झावणयणसोसे, साहेति जलाणलाइच्चा ॥ ९७ ॥ यथा जलानलादित्या वस्खलोहमहीनां क्रमेण मलकलङ्कपतानां शोध्या( ध्य )पनयनशोषान् साधयन्ति | कलङ्कः किट्टः ॥ ९७ ॥ 'तहा'
तह सोज्झाइसमत्था, जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा, कम्ममलकलंकपंकाणं ॥ ९८ ॥ तथा ध्यानजलानलसूर्या जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपकानां शोध्यादिसमर्थाः शोध्या( ध्यपनयन २
Jain Education Interne
For Private & Personal use only
tu.jainelibrary.org