SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥ प्रतिक्रमणाध्ययने ध्यानशतकं॥ ॥५६॥ आसवदारावाए तह, संसारासुहाणुभावं च । भवसंताणमणन्तं, वत्थूणं विपरिणामं च ॥ ८८ ॥ आश्रवद्वारेभ्योऽपायान १ । संसाराशुभानुभावं २ । भवसन्तानमनन्तं ३ । वस्तूनां विपरिणामं अनित्यत्वाद्यं ४ । एताः ४ अपाय १ अशुभ २ अनन्त ३ विपरिणामाख्या ४ । अनुप्रेक्षा आद्यभेदयोरेव ॥ ८८॥ गतं अनुप्रेक्षाद्वा०९। 'सुक्का'। सुक्काए लेसाए, दो ततियं परमसुक्कलेस्साए। थिरयाजियसेलेसिं, लेसाईयं परमसुकं ॥ ८९॥ सामान्येन शुक्लायां वे आये, तृतीयं परमशुक्लायां स्यात, स्थिरताजितशैलेशं तुर्य परमशक्त लेश्यातीतं ॥८९ ॥ गतं लेण्याद्वा० १० । अथ लिङ्गद्वा० ११ 'अब' ___अवहासम्मोहविवेग-विउसग्गा सस्स होंति लिंगाई । लिंगिजइ जेहिं मुणी, सुक्कज्झाणोवगयचित्तो॥ ९॥ अवध १ असंमोह २ विवेक ३ व्युत्सर्गाः ४ । लिङ्गथते ज्ञायते ॥ ९० ॥ एषां व्याख्या ' चालि' चालिज्जइ बीभेइ य, धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ, भावेसु न देवमायासु ॥ ९१ ॥ परिषहोपसब्रानान चाल्यते धीरः स्थिरस्तेभ्यो न विमेतीत्यवधः १। 'सुह०' सूक्ष्मेष्वतिगहनेषु भावेष्वर्थेषु न च देवमायासु मुह्यतीत्यसंमोहः ॥ ९१ ॥ 'देह' देहविवित्तं पेच्छइ, अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं, निस्संगो सव्वहा कुणइ ।। ९२ ।। आत्मानं देहविविक्तं पश्यति तथा सर्वसंयोगान् विविक्तान् पश्यतीति विवेकः ३ । देहोपधिव्युत्सर्ग, निसङ्गः सर्वथा करोतीति व्युत्सर्गः ४ ॥९२ ।। गतं लिङ्ग द्वा० ११ । धर्मशुक्लयोः फलमाह ' हुन्ति' ॥५६॥ For Private & Personal Use Only Jan Education Internal Jaw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy