________________
बावश्यकजं पुण सुणिप्पकंप, निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पज्जाए ॥ ७९ ॥
प्रतिक्रमनियुक्ति- यत्पुनरुत्पादस्थितिभङ्गादिनामेकस्मिन् पर्याये, निर्वातशरणगृहे प्रदीपवत् , सुनिःप्रकम्प चित्तं स्यात् ।। ७९ ॥' अवि 'Nणाध्ययने दीपिका ॥ अवियारमत्थवंजणजोगंतरओ तयं बितियसुक्कं । पुव्वगयसुयालंबणमेगत्तवितकमवियारं ।। ८० ॥
ध्यानअविचारं असङ्कम, कुतोऽर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्ल, पूर्वगतश्रुतालम्बनं । किनामे त्याह एकत्ववितर्कम-IN शतकं ॥ विचारं । एकत्वेनाभेदेन वितर्को व्यञ्जनरूप एवार्थरूप एव वा यस्य ॥ ८ ॥ 'निवा'
निव्वाणगमणकाले, केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियट्टि, तइयं तणुकायकिरियस्स ॥ ८१ ॥ । 'दरनिरुद्धे'त्यादि, मनोवाग्योगरोधादन्वर्द्धरुद्ध काययोगस्य केवलिनो निर्वाणगमनकाले तत् स्यात् । किंनाम ? तत्सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मक्रियं तदनिवर्ति वा । तन्वी उलासादिरूपा कायक्रिया यस्य, 'तत्थ दुसमयठिइयं इरियावहियं कम्म बज्झइ॥ ८२ ॥ तस्से'
तस्सेव य सेलेसीगयस्स, सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइज्झाणं परमसुकं ॥ ८२ ॥
तस्यैव केवलिन:, शैलेशीगतस्य शैल इव निःप्रकम्पस्य, व्युच्छिन्नक्रियं नाम योगाभावात , अप्रतिपाति पाताभावात् , PI व्युच्छिन्नक्रियाप्रतिपातीतिनाम ध्यानं स्यात् ।। ८३ ।। 'पढ'
पढमं जोगे जोगेसु वा, मयं बितियमेव जोगमि । तइयं च कायजोगे, सुकमजोगंमि य चउत्थं ॥ ८३ ॥ एकस्मिन योगे, योगेषु वा विष्वपि, मतं उक्तं, तच्च भङ्गिकश्रुतपाठिनः। द्वितीयं एकयोगेऽन्यतरस्मिन् सङ्कमाभावात् ।। ॥५५॥
Jain Education Intel
For Private & Personal use only
ww.jainelibrary.org