________________
नमस्कारनियुक्तछेयः ॥ ७६ ॥ द्वा०६ । अथ ध्येयं ' उप्पा'
उप्पायद्विइभंगाइपजयाणं जमेगवत्थुम्मि । नाणानयाणुसरणं, पुव्वगयसुयाणुसारेणं ॥ ७ ॥ उत्पादस्थितिभङ्गादिपर्यायाणां यदेकद्रव्येऽण्वादौ नानानयैरनुसरणं चिन्तनं च । पूर्वगतश्रुतानुसारेणेति पूर्व विदामेव, मरुदेव्यादीनां तु श्रुतं विनापि ॥ ७७ ।। तच्च 'सवि'
सवियारमत्थवंजण-जोगंतरओ तयं पढमसुकं । होइ पुहुत्तवितकं, सवियारमरागभावस्स ॥ ७८ ॥ अरागभावस्य रागपरिणामरहितस्य अर्थव्यञ्जनयोगान्तरतो यत सविचारं तत् पृथक्त्ववितर्कसविचारं नाम प्रथमं शुक्ल स्यात् । पृथक्त्वेन एकद्रव्याश्रितानामुत्पातादिपर्यायाणां भेदेन वितर्को यत्र तत् पृथक्त्ववितके, विचारस सङ्क्रमो विद्यते यत्र तत्सविचारं । अर्थव्यञ्जनयोगान्तरतः-अर्थो द्रव्यं, व्यञ्जनं शदो, योगो मानसादिः, एतदन्तरत एतद्भेदेन, कोऽर्थः १ अर्थाद् व्यञ्जनं सङ्कामतीति, व्यञ्जनादर्थ, योगायोगान्तरं सङ्कामति, यथा मनोयोगाद् वाग्योगमित्यादि । तथाऽत्राऽरागस्योक्तं, चूर्णौ | तु सुयनाणे उवउत्तो अत्थंमि य वंजणम्मि सवियारं । झायति चउदसपुत्री, पढमं सुकं सरागो उ । १। सुयनाणे उवउत्तो, अत्थंमि य वंजणमि अवियारं । झायइ चउदसपुत्री, सुकं वीयं विगयरागो।२। अत्थसंकमणं चेव तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छई। ३ । अत्थसंकमणं चेव, तहा वंजणसंकर्म । जोगसंकमण चेव, बीए ज्ञाणे न विजई ।४। जोगे जोगेसु वा पढमं बीयं जोगंमि कन्हइ । तइयं च काइए जोगे, चउत्थं च अजोगिणो । ५। पढमं बीयं च सुक्कं च, झायन्ति पुबजाणगा । उवसंतकसाएहिं, खीणेहिं व महामुणी ६॥७८ ॥ 'जंपु'
Jain Education Inter
For Private & Personal use only
lalaww.jainelibrary.org