SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका प्रतिक्रमणाध्ययने ध्यानशतकं ॥ ॥५४॥ __तह तिहुयणतणुविसयं, मणोविसं जोगमंतबलजुत्तो । परमाणुंमि निरंभइ, अवणेइ तओवि जिणवेज्जो ॥ ७२ ॥ त्रिभुवनमेव तनुर्देहः, मन्त्रो जिनवचनं तस्य योगो ध्यानं तदेव बलं तेन युक्तः। परमाणौ निरुणद्धि, जिनवैद्यः क्षीणमोहरूपो वैद्यस्ततोऽप्यपनयति ॥ ७२ ।।' उस्सा' उस्सारियेन्धणभरो, जह परिहाइ कमसो हुयासुन्ध । थोविंधणावसेसो, निव्बाइ तओऽवणीओ य ॥ ७३ ॥ वा अथवा, यथापसारितेन्धनभरो हुताशः क्रमेण परिहीयते स च स्तोकेन्धनावशेषो हुताशमानं जातस्ततःस्तोकेन्धनादपनीतो निर्वाति ॥ ७३ ॥ 'तह' तह विसइंधणहीणो, मणोहुयासो कमेण तणुयम्मि । विसइंधणे निरंभइ, निम्बाइ तओऽवणीओ य ।। ७४ ॥ तथा मनोहुताशो विषयेन्धनहीनः क्रियमाणः क्रमात तनुके विषयेन्धनेऽणुरूपे निरुध्यते ॥ ७४ ॥' तोय' तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा, तह जोगिमणोजलं जाण ॥ ७५ ॥ 'इव' यथार्थे, नाडिकाया घटिकायाः छिद्रेण तोयं हीयते, 'वा' अथवा, तप्तायोभाजनोदरस्थं तोयं क्रमेण हीयते तथा ध्यानछिद्रेण ध्यानानलतप्तात्मपात्रस्थं वा छद्मस्थयोगिमनोऽम्बु हीयते, एवं जानीहि ।। ७५ ॥' एवं '. ___एवं चिय वयजोगं, निरंभइ कमेण कायजोगपि । तो सेलेसोव्व थिरो, सेलेसी केवली होइ ॥ ७६ ॥ केवलिनोऽपि शैलेश्यारम्भक्षणेऽपि मनोरोषयुक्तिरित्थमेव । अथ तामुक्त्वा वाकायरोधयुक्तिमतिदिशति । एवमेव विषादिदृष्टान्तः शेलेश्यां वाग्योग क्रमेण काययोगं च निरुणद्धि । ततः शैलेश इव स्थिरः सन् शैलेशी केवली भवति । भावार्थों ॥५४॥ Jain Education Inter For Private & Personal Use Only arw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy