SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सभावतो जिणप्पणीए भावे रोचद, सुत्तरुई सुत्तं पढन्तो संवेगमावञ्जति, ओगाहणारुई णयवादभंगगुविलं सुत्तं अत्थतो सोऊण संवेगमावन्नसड्ढो झायइ, ॥ ६७ ॥'जिण' . जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयव्बो ॥ ६८ ॥ जिनानां साधूनां गुणोत्कीर्तनं सामान्येन प्रशंसना स्तुतिस्ताभ्यां दानविनयाभ्यां च सम्पन्नः॥६८॥ उक्तं लिङ्गद्वा० ११, फलद्वारं तु शुक्लध्यानाधिकारे वक्ष्यति । अथ शुरूं, इहापि भावनादीनि द्वादशद्वाराणि । तत्राद्यानि चत्वारि तान्येव, आलम्बनादीनि त्वाह ' अह' अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं, सुक्कज्झाणं समारुहइ ॥ ६९ ॥ क्षान्त्यादयः क्रोधादित्यागरूपाः ४ आलम्बनानि यैरालम्बनैः, तुरेवार्थे ॥६९ ॥ द्वा० ५। अथ क्रमः, स चाद्ययोः शुक्लभेदयोः 'सेसस्स जहा समाहीए' इत्युक्त्या धर्मध्याने एवोक्तः परमयं विशेष: 'तिहु' तिहुयणविसयं कमसो, संखिविउ मणो अर्गुमि छउमत्थो । झायइ सुनिप्पकंपो, झाणं अमणो जिणो होइ ।। ७० ॥ त्रिभुवनविषयं मनः क्रमेण सूक्ष्मतरवस्तुध्यानरूपेण संक्षिप्याणौ निधायेति शेषः, ध्यायति शुक्लध्यानं । ततोऽपि प्रयनादणोरपि मनोऽपनीय अमना जिनः केवली स्यात् ॥ ७॥'जह' जह सव्वसरीरगयं, मंतेण विसं निरंभए डंके । तत्तो पुणोऽवणिज्जइ, पहाणयरमंतजोगेणं ॥ ७१ ॥ निरुध्यते दंशे, ततः पुनरपनीयते ।। ७१ ॥' तह' For Private & Personal Use Only G Jain Education inte w.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy