SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter । यथा परिनिर्वाणपुरं मुक्तिस्तत्पुरं शीघ्रमविघ्नेन प्राप्नुवन्ति ॥ ५८- ६० ।। ' तत्थ ' तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं, जह सोक्खं अक्खयमुर्वेति ॥ ६१ ॥ तत्र निवृत्तौ त्रिरत्नी ज्ञानादिका तस्या विनियोगः क्रिया तस्मादुत्पन्नत्वात् तन्मयं, एकान्तिकं एकान्तभावि, निराबाधं स्वाभाविकं अकृत्रिमं शाश्वतं निरुपमं, सौख्यं यथोपयान्ति लभन्ते तथा विचिन्तयेत् ॥ ६१ ॥ ' किं च ' किंबहुना ? सव्वं चिय, जीवाइपयत्थवित्थरोवेयं । सव्वनय समूहमयं ज्ञायेज्जा समयसम्भावं ॥ ६२ ॥ किं बहुनोक्तेन ? जीवाजीवादिपदार्थविस्तरोपेतं, समयसद्भावं सिद्धान्तस्वरूपं ॥ ६२ ॥ उक्तं ध्यातव्यद्वारं । अथ ' सब ' सव्वमायरहिया, मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निदिट्ठा ॥ ६३ ॥ सर्वप्रमादरहिता इत्यप्रमत्ताः क्षीणमोहा उपशान्तमोहाथ, मुनयो ज्ञानधना धर्म्मध्यानस्य ध्यातारः स्युः । अप्रमतोपशान्तमोहक्षीणमोहानां एकादशाङ्गविदां प्रायो धर्मध्यानं स्यात् ॥ ६३ ॥ लाघवार्थं शुक्लध्यानाद्यभेदयोरपि घ्या नाह घ्यावृद्वा० ७ पुव्वा, पुव्वधरा सुप्पसत्थसंघणया । दोण्ह सजोगाजोगा, सुक्काण पराण केवलिणो ॥ ६४ ॥ अप्रमत्ता उपशामकाः क्षपकाश्च एते एव च प्रागुक्ताः शुक्लस्य पूर्वयोर्द्वयोर्भेदयोः पृथक्त्ववितर्कसविचारं एकान्तवितर्क अविचारं इत्यनयोर्ध्यातारः, परं चतुर्दशपूर्वधराः पूर्वेषूपयुक्ता एव सन्तो ध्यातारोऽन्ये तु माषतुषमरुदेव्यादयो यथासम्भव For Private & Personal Use Only Tww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy