________________
आवश्यक नियुक्तिदीपिका
प्रतिक्रमणाध्ययने ध्यानशतकं ॥
॥५२॥
भोक्तारं ॥ ५५॥ तस्स''अण्णा'
तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं, मोहावत्तं महाभीमं ॥ ५६ ॥
अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥५७ ।। तस्य जीवस्य, स्वकर्मजनितं संसारसागरं चिन्तयेत, किम्भूतं सागरं ? जन्मादिजलं जन्मादय एव जलं यत्र, कषायपातालकलश, व्यसनशतश्वापदवन्तं, 'मण' शब्दो मत्वर्थे, मोह एवावत्तों यत्र । अज्ञानमेव मारुतो वायुस्तेनेरितः प्रेरितः संयोगवियोगरूपो वीचीसन्तानः कल्लोलपरम्परा यस्मिन् तं, 'अणोरपारं' अनाद्यनन्तं, अशुभं विचिन्तयेत् ॥ ६६-५७ ।।। 'तस्स''संव''आरो'
तस्स य संतरणसहं सम्मइंसणसुबंधणमणग्धं । णाणमयकण्णधार, चारित्तमयं महापोयं ॥ ५८ ॥ संवरकयनिच्छिर, तवपवणाइद्धजइणतरवेगं । वेरग्गमग्गपडियं, विसोत्तियावीइनिक्खोभं ॥ ५९॥
आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुन्नं । जह तं ते निव्वाणपुरं सिग्धमविग्घेण पावंति ॥ ६ ॥ तस्य च संसारसागरस्य 'सन्तरणसहं' तरणाय क्षम, तथा सम्यग्दर्शनमेव सुबन्धनं यस्य तं, अनघं निःपापं, अनध्य अमूल्यं वा, ज्ञानमयः कर्णधारो बेडीवाहो यत्र तं, चारित्रमयं चारित्रात्मक, महापोतं, संवरेण नि:छिद्रीकृतं, तपःपवनेनाऽऽविद्धस्य प्रेरितस्य जवनतरः शीघ्रतरो वेगो यस्य तं, वैराग्यमार्गे पतितं, विश्रोतसिका अपध्यानं ता एव वीचयस्ताभिनि-क्षोम्यं, मुनय एव वणिज आरुह्य, किम्भूतं पोतं ? महाणि शीलाङ्गानि पृथ्व्याघारम्भत्यागरूपाणि तान्येव रत्नानि तैः प्रतिपूर्ण
॥५२॥
A
For Private & Personal Use Only
w
Jain Education Intel
.iainelibrary.org