SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ हेऊदाहरणासंभवे य, सइ सुट्ट जं न बुज्झेज्जा । सव्वण्णुमयमवितह, तहावि तं चिन्तए मइमं ॥४८॥ तत्राज्ञायां मतिदौर्बल्येन तद्विधः सम्यग् व्याख्याता आचार्यस्तस्य विरहतोऽभावात ज्ञेयार्थस्य गहनत्वेन ज्ञानावरणोदयेन च, हेतुर्वतयादेमवत्वादिः, उदाहरणं चरितकल्पितमेदं, तयोरसम्भवे सति, सुष्ठु यद्वस्तु न बुध्यते तथापि तद्वस्तु सर्वज्ञमतमित्यवितथं चिन्तयेत् मतिमान् ॥ ४७-४८॥'अणु' । अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य, णण्णहावादिणो तेणं ॥ ४९ ॥ यजिनाः, अनुपकृते परैरुपकारेऽकृतेऽपि, परानुग्रहः कृपा, तत्र परायणाः, जगत्प्रवराः, तेन नान्यथावादिनः, रागः प्रीतिः, द्वेषोऽप्रीतिः, मोहोऽज्ञानं, आज्ञाविचयनामा भेदः।। ४९ ॥'राग' रागहोसकसायासवादिकिरियासु वट्टमाणाणं । इहपरलोयावाओ, झाइज्जा वजपरिवज्जी ॥ ५० ॥ आश्रवा मिथ्यात्वाविरतियोगाः । आदिशब्दो रागादिनामनेकमेदवाची, क्रियाः कायिकाद्याः, रागादिषु क्रियासु वर्तमानानां इहपरलोकयोरपायान कष्टानि ध्यायेत । यथा राग इह भवेऽपि दुःखाय, दृष्टिरागादिभेदस्तु दीर्घभवाय, एवं द्वेषाNI दयोऽपि, अवद्यपरिवर्जी, अपायविचयनामा भेदः २॥५०॥ ‘पय' पयइठिइपएसाणुभावभिन्न सुहासुहविहत्तं । जोगाणुभावजणियं, कम्मविवागं विचितेजा ॥५१॥ प्रकृतयः कर्मणां मेदा ज्ञानावरणाद्याः, स्थितिर्जघन्यादिमेदाः । प्रदेशो जीवप्रदेशमिलितकर्मपुद्गलस्कन्धः, अनुभवो रसः, तैमिन्नं मेदापन, एतच्चतुर्दापि शुभाशुभाभ्यां विभक्तं । 'जोगा' योगा मनोवाकाया:, अनुभावा जीवगुणा मिथ्यात्वा Jain Education Intel For Private & Personal use only Poww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy