________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ५० ॥
Jain Education Inten
केवलिनो भवस्य काले शेषेऽन्तर्मुहूर्त्ते शैलेशीक्षणे ध्यानस्य प्रस्तावाच्छुक्लध्यानान्त्यमेदद्वयस्य प्रतिपत्तेः क्रमो मनोयोगनिग्रहादिः, आदितो वाक्कायनिग्रहः । शेषस्य धर्म्मध्यानस्य शुक्लाद्यभेदयोश्च प्रतिपत्तिर्योगानाश्रित्य यथासमाधिना प्रतिपत्तिक्रमः, परं प्रायः प्राक्कायवाग्योगरोधस्ततो मनोरोधः, द्वा० ६ ॥ ४४ ॥ अथ ध्यातव्यमाज्ञाविचय १ अपायविचय २ विपाकविचय ३ संस्थानविचय ४ मेदाच्चतुर्द्धा तत्र विचयश्चिन्तनेन परिचयः । क्रमेणाह 'सुनि '
सुनिउणमणाइणिहणं, भूयहियं भूयभावणमहग्घं । अमियमजियं महत्थं, महाणुभावं महाविसयं ॥ ४५ ॥
सुनिपुणां सूक्ष्मद्रव्यादिदर्शकत्वात्, अनादिनिधनां, अर्थतः शाश्वतां, भूतहितां भूतं सत्यं भाव्यते अनया सा भूतभावना स्याद्वादवादिनी तामनय, अमूल्यां, अमितां एकैकसूत्रस्यानन्तार्थत्वात्, अजितां कुतीर्थिकैः, महान् प्रधानोऽर्थो यस्याः पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वात् नयमयत्वाच्च, महान् प्रभूतोऽनुभावो यस्याश्चतुर्दशपूर्विणां सर्वलब्धिमत्वात् तां, महाविषयां सर्वद्रव्यविषयत्वात् ॥ ४५ ॥ ' झाह '
झाइज्जा निरवळं, जिणाणमाणं जगप्पईवाणं । अणिउणजणदुन्नेयं, नयभंगपमाणगमगणं ॥ ४६ ॥
निरवद्यां द्वात्रिंशदलीकादिदोषाभावात्, ईदृशां जगत्प्रदीपानां जिनानामाज्ञाप्यन्ते सत्कर्माण्यनया जीवा इत्या (ज्ञा तामा) ज्ञां वाचं । अनिपुणजनदुर्ज्ञेयां, नया नैगमाद्याः, भङ्गा एकविधाद्याः, प्रमाणानि प्रत्यक्षादीनि, निगमाः सहपाठाः तैर्गहनां ॥ ४६ ॥ ' तत्थ ' ' हेऊ
,
तत्थ य मइदोब्बलेणं, तव्विहायरियविरहओ वावि । णेयगहणत्तणेण य, णाणावरणोदरणं च ॥ ४७ ॥
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
ध्यान
शतकं ॥
॥ ५० ॥
www.jainelibrary.org