SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्थितः कायोत्सर्ग, निषण्ण उपविष्टो निर्विण्णः शयितो वा ध्यायेत् ॥ ३९ ॥ यतः 'सव्वा' सव्वासु वट्टमाणा, मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभ, पत्ता बहुसो समियपावा ॥ ४० ॥ | चेष्टा देहावस्था उच्यन्ते । देशश्च कालश्च चेष्टाश्च देशकालचेष्टास्तासु, सर्वासु देशकालचेष्टासु वर्तमानाः शान्तपापाः सन्तो मुनयो वरकेवलज्ञानमनोज्ञानादिलाभ प्राप्ता बहुशः, केवलज्ञानवर्जमनेकवारान् ।। ४० ॥' तो दे' तो देसकालचेट्टानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं, जह होइ तहा पयइयव्वं ॥४१॥ योगानां मनोवाक्कायानां समाधानं भवति यथा, प्रयतितव्यं ॥ ४१ ।। अथालम्बनद्वा० ५'आलं' आलंबणाइ वायण-पुच्छणपरियट्टणाणुचिंताओ। सामाइयाइयाई, सद्धम्मावस्सयाइं च ॥ ४२ ॥ धर्मध्यानालम्बनानि-सूत्रार्थदानं वाचना १ शङ्कित सूत्रादौ प्रश्नः २ गुणनं परिवर्तना ३ मनसा सूत्रार्थचिन्तनं अनुचिन्ता, ४ अमुनि श्रुतधर्माश्रितानि। अथ चरणधर्माश्रितान्याह 'सामा' आदितः प्रतिलेखनादीनि, सद्धर्मश्चारित्रधर्मस्तस्यावश्यकानि ॥ ४२ ॥ 'विस' विसमंमि समारोहइ, दढव्वालंबणो जहा पुरिसो। सुत्ताइकयालंबो, तह झाणवरं समारुहइ ॥४३॥ विषमे दुर्गादौ, समारोहति सम्यगपरिक्लेशेनोल याति, कः ? दृढं बलवत द्रव्यं रज्वादि, सूत्रादिकृतालम्बनो ध्यानवरं धर्म्य, द्वा०५॥४३॥ अथ क्रमद्वा०६ 'झाण' झाणप्पडिवत्तिकमो, होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो, सेसाण जहासमाहीए ।। ४४ ॥ Jain Education inte For Private & Personal Use Only Alww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy