SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आवश्यक दीपिका ॥४९॥ उद्भ्रामकाः स्वैरिणः, आदिशद्वाद् याचकादयश्च । एते कुशीला उच्यन्ते । एतदवशीकृतयोगानां स्थानं ॥ ३५ ॥' थिर' प्रतिक्रमथिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे, सुण्णे रण्णे व ण विसेसो ॥ ३६॥ णाध्ययने स्थिराः संहननधृतिभ्यां, तथा कृता योगा ज्ञानादिभावनादिव्यापाराः सत्त्वसूत्रतपोमुख्या वा यैस्ते अभ्यस्तयोगा इत्यर्थः । ध्यानस्थिराश्च ते कृतयोगाश्च तेषां, मुनीनां ध्याने, सुष्टु निश्चलमनसां, जनैराकीर्णे पूर्णे ग्रामे शून्येऽरण्ये वा न विशेषः॥३६॥ तो ज' शतकं ॥ तो जत्थ समाहाणं, होज मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥ ३७ ॥ यत्र देशे मनोवचनकाययोगानां समाधानं स्वास्थ्यं भवेत् । ननु मनःसमाधिरस्तु, वाकायसमाधिभ्यां तु किं ? तन्मयध्यानाभावात, उच्यते तयोः समाधिर्मनोयोगोपकारीति ध्यानं तदात्मकं स्यादेव, यथेहग्वाग् वाच्येति ध्यात्वा वक्तुर्वाचिकं ध्यानं, संलीनाङ्गस्याऽयतनात्यागः कायिकं । तथा यो भूतानामुपरोधः-संघट्टनादिस्तद्रहितश्च, यथा स देशो ध्यायत उचितः ॥३७॥ अथ कालद्वार० ३ 'कालो' कालोऽवि सोच्चिय, जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाइनियमणं झाइणो भणियं ॥ ३८ ॥ कालोऽपि स एव ध्यानाहः यत्र ध्याता योगानां समाधानमुत्तमं लभते, न तु दिवसनिशादिवेलाया नियमन नियन्त्रणं ध्यायिनो भणितं, द्वा०३।। ३८ ॥ अथासनद्वा० ४'जच्चि' . जच्चिय देहावत्था, जिया ण झाणोवरोहिणी होइ । झाइजा तदवत्थो, ठिओ निसण्णो निवण्णो वा ॥ ३९॥ यैव निषण्णतादिरूपा देहावस्था, जिताऽभ्यस्ता, ध्यानस्योपरोधिनी पीडाकारिणी न स्यात् , सैवावस्था यस्य स तदवस्थः, Id॥४९॥ JainEducation Intead For Private & Personal use only ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy