SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ संकाइदोसरहिओ, पसमयेज्जाइगुणगणोवेओ । होइ असंमूढमणो, दंसणसुद्धीए. झाणंमि ॥ ३२ ॥ प्रश्रमः स्वान्यशास्ने प्रशमो वा तेन स्थैर्यादिगुणगणैश्वोपेतो दर्शनशुमा ध्यानेऽसंमूढमना भवति, दर्शनभावना २ या ३२ ।। नव नवकम्माणायाणं, पोराणविणिज्जर सुभायाणं । चारित्तभावणाए, झाणमयत्तेण य समेइ ।। ३३ ॥ चारित्रभावनया नवकर्मणामनादानं अग्रहणं, पुराणानां विनिर्जरं क्षपणं । शुभानि पुण्यकर्माणि सातवेद्यादीनि तेषां आदानं ग्रहणं । तथा अयत्नेन ध्यानं समेति लभते, चारित्रभावना ३ ॥ ३३ ॥ ' सुवि' सुविदियजगस्सभावो, निस्संगो निभओ निरासो य । वेरग्गभावियमणो, झाणंमि सुनिश्चलो होइ ।। ३४ ॥ सुष्टु विदितो ज्ञातो जगत्स्वभावोऽनित्यतादिरूपो येन, निःसङ्गो नीरागो निराशोऽकृष्णः (निराशंसः), चशब्दादक्रोधादिः, य एवंविधः वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः, वैराग्यभावना:४। ॥ ३४ ॥ अथ देशद्वारं निचं' निचं चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियणं भणिय, विसेसओ झाणकालंमि ॥ ३५ ॥ यतेर्नित्यमपि युवत्यादिवर्जितं विजनं निर्जनं स्थानं मणितं, विशेषतो ध्यानकाले । तत्र कुशीला चूतिमुख्या:, उक्तं च 'जूइ य १ रसोल २ मिंठा, ३ चट्टा ४ उम्भामगाइणो जे य । एए हुंति कुशीला, वजेयव्वा पयत्तेण'।१। धूतिनो द्यूतनकाराः, रसोला: स्थानपाला आरक्षकाद्याः, रसोलाः कल्पपाला वा। मिंठा अश्वेभाधुपासकाः। चट्टाछात्रदासादयः । Jain Education Intern For Private & Personal use only Ila ww.jainelibrary.org AY
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy