SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ 11 86 11 Jain Education Inte भूतघाताः ४ । तृतीये तुर्ये एकैको भेदः एवं १२, करणादित्रिकगुणिताः ३६, ते चतुः कषायैः १४४, एते रागद्वेषमोहैः ४३२, एते कालत्रयेण गुणिताः १२९६ । उक्तं रौद्रं । अथ धर्म्मध्यानस्य द्वारगाथे 'झाण ' ' तत्तो ' झाणस्स भावणाओ, देसं कालं तहाssसणविसेसं । आलंबणं कर्म झाइयध्वयं जे य झायारो ॥ २८ ॥ तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज्ज मुणी, तक्कयजोगो तओ सुकं ॥ २९ ॥ ध्यानस्य भावनाः १ देशं २ कालं ३ आसनं ४ आलम्बनं ५ क्रमं ६ तथा ध्यातव्यं ७ ये च ध्यातारः ८ ततोऽनुप्रेक्षा ध्यानो परमादनुभाविन्योऽनित्यत्वाद्यालोचनारूपाः ९ लेश्याः १० लिङ्गं ११ फलं १२ च ज्ञात्वा मुनिर्धम्मं ध्यायेत् । ' तक ' तत्कृतयोगो धर्मध्यानकृताभ्यासस्ततः शुक्लध्यानं ध्यायेत ॥ २८-२९ ॥ ' पुद्द ' पुव्वकयवभासो, भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाणदंसण-चरितवेरग्गजनियाओ ॥ ३० ॥ ध्यानात्पूर्वं भावनाभिः कृताभ्यासो ध्यानस्य योग्यतामुपैति । ताश्च ज्ञान १ दर्शन २ चारित्र ३ वैराग्य ४ - जनिताः ॥ ३० ॥ तद्यथा ' णाणे ' विभासो, कुइ मणोधारणं विशुद्धि च । नाणगुणमुणियसारो झाइ सुनिश्चलमईओ ॥ ३१ ॥ ज्ञाने श्रुतज्ञाने नित्याभ्यासोऽशुभचिन्तारोधेन, मनोधारणं विशुद्धिं च सूत्रार्थयोः कुरुते एव । ज्ञानेन गुणानां जीवाजीवाश्रितानां चेतनादीनां पर्यायाणां च क्रमभाविनां ज्ञातसारस्तम्वं नित्यानित्यादिरूपं येन स तादृक, ततः सुनिश्रितमतिर्ध्यायति ॥ ३१ ॥ ज्ञानभावना १ । ' संका ' For Private & Personal Use Only प्रतिक्रमणाध्ययने ध्यान शतकं ॥ ॥ ४८ ॥ ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy