SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ एयं चउन्विहं, रागदोसमोहाउलस्स जीवस्स । रोद्दज्झाणं संसारबद्धणं नरयगइमूलं ॥ २४ ॥ एवं चतुर्भेदमनुचिन्तनं करणादिविषयं रौद्रं, देशाः संयताः श्राद्धाः । अधन्यं पापं एतद्रौद्रध्यानं चतुर्विधमित्यादि प्राग्वत् 'नरयगइ' नरकगतिः ॥ २३-२४ ॥ 'कावो' कावोयनीलकाला, लेसाओ तिव्वसंकिलिट्ठाओ। रोद्दज्झाणोवगयस्स, कम्मपरिणामजणियाओ ॥ २५ ॥ कापोतनीलकृष्णलेश्यास्तीव्रसंक्लिष्टा अतिसंक्लिष्टाः स्युः ॥२५॥'लिङ्गा' लिङ्गाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु, बाहिरकरणोवउत्तस्स ।। २६ ।। दोषशब्दः प्रत्येकं सम्बध्यते । उत्सन्नदोषः १ बहुलदोषः २ नानाविधदोषः ३ आमरणदोषः ४ । तत्र उत्सन्नं अनुपरतं हिंसादीनामन्यतरस्मिन् दोषे प्रवर्त्तते इत्युत्सन्नदोषः १ । सर्वेष्वप्येवं प्रवर्तते इति बहुलदोषः २। नानाविधेषु त्वक्तक्षणाक्ष्युत्खननादिहिंसाधुपायेषु असकृदप्येवं प्रवर्तते नानाविधदोषः ३ । महदापद्गतोऽपि स्वतो महदापद्गतेऽपि चान्यस्मिन्नामरणं पश्चातापं नाधत्ते स आमरणदोषः ४ । एते दोषास्तस्य रौद्रध्यायिनो लिङ्गानि, किम्भूतस्य तेष्वेव हिंसादिषु आदिशब्दात मृषावादादिषु बाह्यकरणाभ्यां वाक्कायाभ्यां उपयुक्तस्य प्रवृत्तस्य ॥ २६ ॥ 'पर' परवसणं अहिनंदइ, निरवेरको निद्दओ निरणुतावो । हरिसिज्जइ कयपावो, रोद्दज्झाणोवगयचित्तो ॥ २७ ॥ परस्य व्यसनं कष्टं अभिनन्दति प्रशंसति, परव्यसने निरपेक्षो निर्दयो निरनुतापः पश्चातापरहितः, कृतपापो हृष्यति ॥२७॥ रौद्रध्याने प्रथमभेदे वध १ वेध २ बन्धन ३ दहन ४ अङ्कन ५ मारणानि ६ । द्वितीये पिशुन १ असभ्य २ असद्भूत ३ Jain Education in For Private & Personal use only T ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy