SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका प्रतिक्रमणाध्ययने ध्यानशतकं ॥ ॥४७॥ पिसुणासन्भासन्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंघणपरस्स पच्छन्नपावस्स ॥ २० ॥ पिशुनमनिष्टसूचकं, असभ्यमवाच्यम् , असद्भूतं व्यवहारात्रिधा-अभूतोद्भावनं यथा सर्वग आत्मा १, भूतनिहवो नास्त्यास्मा २, अर्थान्तराख्यानं गां अश्वमित्यादि वदतः ३, भूतानां घातो यत्र तत् छिन्द्धि भिन्द्धीत्यादि वचनं प्रति अप्रवृत्तस्यापि ध्यानं । मायाविनो वणिगादेरतिसन्धना वञ्चना तत्परस्य, प्रच्छन्नपापस्य कूटप्रयोगकारिणः, यद्वा धिग्जातिककुतीर्थिकादेरन्येषां पुरतोऽगुणमपि स्वं गुणवन्तं वदतः, यतोऽगुणः स्वं गुणित्वं(णवन्तं) वक्ति स महान् प्रच्छन्नपापः ॥२०॥ मृषानुबन्धिनामा द्वितीयो भेदः २। 'तह तह तिव्वकोहलोहाउलस्स भूओवघायणमणजं । परदव्वहरणचित्तं, परलोयावायनिरवेरकं ॥ २१ ॥ भूतानां जीवानां उपघातनं क्लेशकारक अनार्य पापमयं, किंतत ? परद्रव्यहरणचित्तं परलोकेऽपायः कष्टं तन्निरपेक्षं ॥२१॥ स्तेयानुबन्धिनामा तृतीयो भेदः ३ । ' सद्दा' सद्दाइविसयसाहणधणसाररकणपरायणमणिहूँ । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ २२ ॥ शब्दादिविषयानां साधनं हेतुः, तच्च तद्धनं च तत्संरक्षणपरायणमनिष्टं । 'सबा०'न वेनि कः किं कर्ता, तस्मात्सर्वेषां घातः श्रेयान इति सर्वाभिशङ्कनेन परोपघातेन च कलुषाः कषायास्तैश्चाकुलं चित्तं ॥ २२ ॥ विषयसंरक्षणनामा चतुर्थो भेदः ४।' इय, एयं' इय करणकारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥ २३ ॥ ॥४७॥ Jain Education inte For Private & Personal use only T w .janelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy