________________
प्रस्तास्विति प्राप्तासु ऋद्धिषु रज्यति । तदर्जने तस्या ऋद्धरर्जने परायणस्तत्परो भवति ॥१६॥ १५ मेदा आद्यमेदे, रोगादीनां -
त्रैकाल्यवियोगचिन्तनेन द्वितीये ३, तृतीये इष्टानां विषयानां सद्वेदनायाश्च त्रिकालेन १८ मेदाः, तूर्ये निदाने ९ मेदाः, एवं सर्वे ४५। 'सद्दा'
सदाइविसयगिद्धो, सद्धम्मपरम्मुहो पमायपरो। जिणमयमणवेरकंतो, वट्टइ अटुंमि झाणंमि ॥ १७ ॥ शब्दादिविषयगृद्धो लम्पटः, सद्धम्मों जिनधर्मस्तस्मिन् पराङ्मुखः प्रमादपरो जीवो जिनमतमनपेक्ष्यमाण: आर्तध्याने वर्त्तते ॥ १७॥'तद'
तदविरयदेसविरयपमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं, वज्जेयव्वं जइजणेणं ॥ १८ ॥ तदातध्यानं अविरतदेशविरतप्रमादपरसंयतानां अनुगं पृष्ठतो लग्नं विद्यते । न तु अविरता(अप्रमत्तादीनामाश्रितमित्यर्थः ॥ १८ ॥ आर्तध्यानं समाप्तं । रौद्रं हिंसामृषास्तेयविषयसंरक्षणानुबन्धिभेदाचतुर्धा, क्रमेणाह-'सत्त'
सत्तवहवेहबंधणडहणकणमारणाइपणिहाणं । अइकोहग्गहघत्थे, निग्घिणमणसोऽहमविवागं ।। १९ ॥ सच्चा जीवास्तेषां वधः(धादि)प्रणिधानं । तत्र वधस्ताडनं, वेधो नासिकादौ, बन्धनं रज्वादिना, दहनं अग्निना, अङ्कनं लाञ्छनं, मारणं घातः, आदितो गाढपरितापपाटनादि । एषु प्रणिधानम्-अकुर्वतोऽपि (करणं प्रति) दृढं ध्यानं, अतिक्रोधग्रहास्तं, क्रोधादानान्मानादयोऽपि ज्ञेयाः, निघृणमनसो निर्दयमनसोऽधमो विपाको नरकफलो यस्य । हिंसानुबन्धिनामा प्रथमो मेदः १।१९ ॥'पिसु'
Jain Education inte
For Private & Personal Use Only
Talww.jainelibrary.org