SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका ॥ ॥४६॥ पवादयोरुक्तत्वात् , अन्यथा परलोकस्य साधयितुमशक्यत्वाच्च । तथा तपःसंयमावेव प्रतीकारौ भवदुःखानां, तं मोक्षेप्यनि- प्रतिक्रमदानं निदानरहितं यथा भवति सेवमानस्य धर्म्यमेव, तथा तत्त्वतो मोक्षेच्छापि निदानमेव परं भावनायामपरिणतं सच्चमाश्रित्य INI णाध्ययने व्यवहारात् सा अदुष्टा, अनेनेव प्रकारेण तच्चित्तशुद्धेर्भावात क्रियायाः प्रवृत्तियोगाच्च ॥ १२ ॥ 'रागो' ध्यानरागो दोसो मोहो य, जेण संसारहेयवो भणिआ। अट्टमि य ते तिण्णिवि, तो त संसारतरुबीयं ॥ १३ ॥ शतक॥ येन कारणेन रागादयः त्रयः संसारहेतवो भणिताः। ते च त्रयोऽप्याः भवन्ति, ततस्तदा संसारतरुबीजं ॥१३॥ कावो' कावोयनीलकालालेस्साओ णाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ॥ १४ ॥ कापोतनीलकृष्णलेश्या नातिसंक्लिष्टा रौद्रध्यानलेश्यापेक्षया आर्तध्यानं उपगतस्य प्राप्तस्य भवन्ति । तत्र कृष्णादिद्रव्यसाचिव्यजनिता जीवपरिणामा लेश्या उच्यन्ते । ताः स्वकर्मपरिणामजनिताः। चूणों कषाया अप्यार्तध्यानं ॥१४॥'तस्स' तस्सऽकंदणसोयणपरिदेवणताडणाई लिंगाइं । इट्ठाणिढविओगाविओगवियणानिमित्ताई ॥ १५ ॥ तस्य आतध्यानस्य लिङ्गानि-आक्रन्दन १ शोचन २परिदेवन ३ ताडना ४ दीनि, क्रमात् विलाप १ साश्रुत्व २ दैन्यभाषण ३ शीर्षादिकुट्टनरूपाणि ४ । 'इवा' कोऽर्थः इष्टवियोगानिष्टावियोगी वेदना निमित्तं कारणं येषां तानीष्टानिष्टवियोगावियोगवेदनानिमित्तानि ॥ १५॥ 'निंद' निंदइ य नियकयाई, पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रजइ, तयजणपरायणो होइ ॥ १६ ॥ निजकृतान्यल्पफलविफलानि कार्याणि निन्दति, प्रशंसति स्तौति च सविस्मयः परविभूतीः, प्रार्थयते च परविभूतीः परर्दी ॥४६॥ Jain Education inte For Private & Personal use only Laww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy