________________
चतुर्दाऽऽ दिमेदात् । अत्रान्तरे ध्यानस्वरूपज्ञापनाय श्रीजिनभद्रगणिकृतोध्यानशतकाख्यो ग्रन्थो व्याख्यायते-'वीरें।
वीरं सुक्कज्झाणग्गि-दहकम्मिंधणं पणमिऊणं । जोईसरं सरणं, झाणज्झयणं पवरकामि ॥ १॥ शुक्लध्यानाग्निदग्धकर्मेन्धनं, योगो धर्म्य शुक्लध्यानं सोऽस्ति येषां तैर्योगिभिः स्मयं ध्येयं शरण्यं शरणे हितं । प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामि ॥१॥'जंथि'
जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं । तं होज भावणा वा, अणुपेहा वा अहव चिंता ॥ २ ॥ यत् स्थिरं एकाग्रालम्बनं अध्यवसानं मनस्तझ्यान, यच्चलं मनस्तच्चित्तमुच्यते । तच्चित्तमोघतस्त्रिधा भवेत् । 'भावणा वा' भाव्यते इति भावना ध्यानाभ्यासक्रिया, अनु पश्चात्प्रेक्षा स्मृतिध्यानाद्धष्टस्य चित्तचेष्टानुप्रेक्षा वा । उक्तद्विमेदवर्जमनश्चेष्टा चिन्ताऽथवा ॥२॥'अंतो'
अंतोमुहुत्तमेत्तं, चित्तावत्थाणमेगवत्थुमि | छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ॥ ३ ॥ इह समाधिस्थैकोच्चासनिःश्वासरूपप्राणसप्तकोत्थस्तोकसप्तकलवः, सप्तसप्ततिलवैर्महतं तन्मध्यमन्तमुहर्त तन्मात्रमेकवस्तु-| नि चित्तावस्थानं छमस्थानां ध्यानं, जिनानां तु योगा मनोवाकायास्तेषां निरोधो निग्रहः शैलेश्यवस्थायां ध्यानं ॥३॥'अंतो'
अंतोमुहुत्तपरओ, चिंता झाणंतरं व होजाहि । सुचिरंपि होज बहुवत्थुसंकमे झाणसंताणो ॥ ४ ॥ छद्मस्थानां अन्तर्मुहर्त्तमात्रध्यानात्परतः चिन्ता प्रागुक्तरूपा ध्यानानन्तरं भावनानुप्रेक्षात्मकं वा भवेत् । एतच्चोत्तरकालभाविनि ध्याने सति स्यान्नान्यथा । तत्रापि ध्यानावं चिन्ताध्यानानन्तरं वेत्याद्येवं सुचिरमपि बहुवस्तुसङ्कमे ध्यानस
Jain Education
For Private & Personal Use Only
www.janelibrary.org