________________
आचार्य श्रीमद्विजयदानसूरीश्वरजी जैनग्रन्थमालाया एकोनत्रिंशद्(२९)रत्नम् श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यसंकलित श्रीमन्माणक्यशेखरसूरीश्वरविरचिता
श्रीमदावश्यकनियुक्तिदीपिका (द्वितीयो विभागः)
प्रकाशयित्री-सिद्धान्तमहोदधि आचार्य श्रीमद्विजयप्रेमसूरीश्वरपट्टप्रभाकर महाराष्ट्रदेशोद्धारक व्याख्यानवाचस्पति आचार्य श्रीमद्विजयरामचंद्रसूरीश्वरविनेयावतंस मुनिश्री तिलकविजयोपदिष्ट भाणवडवास्तव्य श्राद्धवर्य शापरीया धरमशीभाईतनुज
भाणजीभाई तद्भार्या च श्राविका पुरीबाईप्रदत्तद्रव्यसाहाय्येन
आचार्य श्रीमद्विजयदानसूरीश्वरजी जैन ग्रन्थमाला-गोपीपुरा-सुरत.
संशोधकः-व्या. वा. आचार्य श्रीमद्विजयरामचन्द्रसूरीश्वरविनेयाणु मुनि मानविजयः वीर संवत् २४६७ विक्रम संवत् १९९७
काइष्टस्य १९४१ इदं पुस्तकं भावनगरपुर्या महोदयमुद्रणालये गुलाबचंद लल्लुभाइद्वारा मुद्रापयित्वा प्रकाशितम् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org