SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी टीका यस्यां रजन्यां-रात्रौ च खलु श्रमणो भगवान् महावीर: कालमतः कालधर्म मातः सा रजनी देवैः । उयोतिता-दिव्यज्योतिषा प्रकाशिता तत्मभृति तदादि सा रजनी लोके 'दीपावलिका' इति नाम्ना प्रसिद्धा जाता। श्रीकल्प नरमल्लकी-नवलेच्छकी-काशी-कोसलका मल्लकीजातीयाः काशीदेशस्य नव गणराजाः लेच्छकीजातीयाः कोसलदेशस्य नव गणराजा इत्येवं अष्टादशापि गणराजाः संसारपारकर-भवसमाप्तिकारि पोषधोपवासद्विकं-पोषणं ॥४६३॥ पोष: धर्मपुष्टिः-तं धत्तेन्गृहातीविपोषधः स चासावुपचासश्चेति, यद्वा-पोषधम्मागुक्तव्युत्पत्तिकम् अष्टम्यादिपर्वदिनजातं तत्रोपवासः-उप-भाहारत्यागमुपेत्य वासः निवसन-पोषधोपवासः, तस्य द्विकद्वयम्-चतुर्दश्याममावास्यायां च पोषधोपचासम् अकुर्वन कृतवन्तः। द्वितीये दिवसे-दिने कार्तिकशुद्धमतिपदि गौतमस्वामिनः केपलमहिमा केवलज्ञानमहोत्सयो देवैः कृतः। तेन हेसुना स दिवसः कार्तिकशुक्लपतिपदिनं नूतनवर्षारम्भदिवसत्वेन प्रसिद्धो जातः। भगवतः-श्रीवीरस्वामिनः ज्येष्ठभ्रात्रा नन्दिवर्धनेन भगवन्तं श्रीवीरस्वामिनं मोक्षगतं= जिस रात्रि में श्रवण भगवान् महावीर कालधर्म को प्राप्त हुए, बह रात्रि देवों ने दिव्य प्रकाशमय बना दी थी, तभी से वह रात्रि 'दीपावलिका' इस नाम से प्रसिद्ध हुई। मल्लकी-जाति के काशी देश के नौ गणराजाओं ने तथा लेच्छकी जाति के कोसल देश के नौ गणराजाओं ने, इस प्रकार महारहों गण- राजाओं ने संसार जन्ममरण का अन्त करने वाले दो-दो पोषधोपवास किये। पोष अर्थात धर्म की पुष्टि करने वाला उपचास पोषधोपवास कहलाता है। अथवा धर्म का पोषण करने वाला, अष्टमी आदि पर्व-दिनों में किया जाने वाला, आहार आदि का त्याग करके जो धर्मध्यानपूर्वक निवास किया जाता है, वह पोषधोपवास कहलाता है। दूसरे दिन अर्थात् कार्तिक शुक्ला प्रतिपदा को देवों ने गौतम स्वामी के केवलज्ञान का महोत्सव मनाया था इस कारण वह दिन-कार्तिक शुक्ला प्रतिपद् नवीन वर्ष के आरंभ का दिन कहलाया। શમણુ ભગવાન મહાવીર કાળધર્મ પામ્યા, તે રાત્રિને દેવોએ દિવ્ય પ્રકાશથી પ્રકાશિત કરી નાખી હતી. ત્યારથી તે રાત્રિ “દીપાવલિના આ નામથી પ્રસિદ્ધ થઈ મલકી જાતિના કાશી દેશના નવ ગણરાજાઓએ તથા લચ્છક્કી ( લિચ્છવી) જાતિના કેસલ દેશના નવ ગણરાજાઓએ, આ રીતે અઢારે ગણરાજાઓએ સંસાર જન્મમરણને અન્ત લાવનાર બે છે વિપકવાસ કર્યો. પિષધ એટલે કે ધર્મની પુષ્ટિ કરનાર ઉપવાસ પિષધપવાસ કહેવાય છે. અથવા ધર્મનું પિષણ કરનાર, આઠમ આદિ પર્વ દિને કરાતા, આહાર આદિનો ત્યાગ કરીને જે ધમધ્યાન પૂર્વક નિવાસ કરાય છે, તે પિષધપવાસ કહેવાય છે. બીજે દિવસે એટલે કાર્તક સુદી એકમે દેએ ગૌતમ સ્વામીના છે કેવળજ્ઞાનને મહોત્સવ ઉજવ્યો હતો. તે કારણે તે દિવસે-કાર્તક સુદી એકમ-નૂતન વર્ષને પ્રથમ દિવસ કહેવાયે. Jain Educationalation 2 भी दोपावल्यादेः प्रसिद्धिकारण वर्णनम्। ॥सू०११६॥ ॥४६३॥ ww.jainelibrary.org.
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy