________________
श्रीकल्प
॥४६२॥
हिरवा स्वायत
जातम् । तदा तस्मिन् समये भवनपतिव्यन्तरज्योतिषिकविमानवासिभिः देवदेवीवृन्दैः = देव देवीसमूहैः स्व-स्वऋद्धि- समृद्धिभिः आगत्य = गौतमस्वामिपार्श्व समागत्य केवलमहिमा = केवलमहोत्सवः कृतः । तदा त्रैलोक्ये= त्रिषु लोकेषु अमन्दानन्दः = महान् प्रमोदः संजातः । महापुरुषाणां = महात्मनां सर्वा अपि चेष्टाः = क्रिया हितकर्यः = otheronifior व भवन्ति । तथाहि
獎賞
गौतमस्वामिनः अहङ्कारोऽपि = विद्यामदोऽपि बोधाय = सम्यत्तत्रमाप्तये आसीत् अभूत्, तथा तस्य रागोऽपि गुरुभक्तितः=गुरुभक्तये, आसीत्, विषादोऽपि = भगवद्विरहजनितः खेदोऽपि केवलाय - केवलज्ञानप्राप्तये आसीत्, । इत्येवं गौतमस्वामिनः सर्वे चरित्रं चित्रम् = आश्चर्यकारकम् आसीत् । इति ।
केवल दर्शन उत्पन्न हो गया। भगवान् गौतम सर्वज्ञ और सर्वदर्शी हो गये ।
उस समय भवनपति, व्यन्तर, ज्यौतिषिक और विमानवासी-चारों निकायों के देवों और देवियों ने अपनी-अपनी ऋद्धि-समृद्धि के साथ गौतमस्वामी के पास आकर केवलज्ञान का महोत्सव मनाया। उस समय तीनों लोकों में खूब आनन्द ही आनन्द हो गया। महापुरुषों की सभी क्रियाएँ हितकारिणी ही होती हैं । देखिए न, गौतम स्वामी को अपनी विद्या का अहंकार हुआ तो उससे उन्हें सम्यक्तव की प्राप्ति हुई । अर्थात् अहंकार से प्रेरित होकर वे भगवान् को पराजित करने चले तो सम्यक्त्व प्राप्त हुआ। इसी प्रकार उनका राग भाव गुरुभक्ति का कारण बना। भगवान् के वियोग से उत्पन्न हुआ खेद केवलज्ञान की प्राप्ति का कारण हो गया। इस प्रकार गौतमस्वामी का समग्र चरित्र आश्चर्यजनक है-अनोखा है ।
ભાવ સંબધી પરિવિએ (સીમા) વિનાનુ ં તથા શાશ્વત-સ્થાયી અને સર્વોત્તમ કેવળજ્ઞાન અને કેવળદર્શીન ઉત્પન્ન છ્યું. ભગવાન ગૌતમ સજ્ઞ અને સર્વંશી થઇ ગયા. તે સમયે ભવનપતિ વ્યંતર, જયેતિષિક અને વિમાનવાસી ચારે નિકાયાના દેવે! અને દેવીએએ પેાતપેાતાની ઋદ્ધિ-સમૃદ્ધિની સાથે ગૌતમ સ્વામી પાસે આવીને કેવળજ્ઞાનને મહાત્સવ ઉજન્મ્યા. તે સમયે ત્રણે લેાકમાં આનંદ આનંદ છવાઈ ગયા.
મહાપુરુષોની સઘળી ક્રિયા હિતકારી હાય છે. જુઓને, ગૌતમ સ્વામીને પોતાની વિદ્યાનું અભિમાન થયું તેા તેથી તેમને સમ્યક્ત્વ પ્રાપ્ત થયું. એટલે કે અહકારથી પ્રેરાઇને તેઓ ભગવાનને પરાજિત કરવા ઉપડયા તે સમ્યક્ત્વ પામ્યા. એજ પ્રમાણે તેમને રાગભાવ ગુરુભક્તિનું કારણ બન્યા. ભગવાનના વિરહથી ઉત્પન્ન થયેલ ખેદ Jain Education Internal ठेवाज्ञाननी प्राप्तिनुं अरण मन्यो, या प्रमाणे गौतम स्वामीनु आयु यस्त्रि आश्चर्यन-नो छे. ने शत्रे
कल्प
मञ्जरी
टीका
गौतम स्वामिनः
केवलज्ञान
महिमा |
।। सू०११६|
॥४६२॥
jainelibrary.org: