________________
श्रीकल्पसूत्रे ॥४६४॥
मोक्षप्राप्तं श्रुत्वा शोकसागरे= श्रीवीरस्वामिमहात्रियोगजनितशोकसमुद्रे निमग्नेन सुता चतुर्थ चतुर्थभक्तं कृतम् । सुदर्शनया = सुदर्शनानाम्न्या नन्दिवर्धनस्य भगिन्या तं नन्दिवर्धनम् आश्वास्य धैर्यवचनेनाऽऽश्वासितं कृत्वा निजगृहे = स्वभवने आनाय्य चतुर्थस्य = चतुर्थभक्ततपसः पारणकं कारितम् तेन सा कार्तिकशुद्धद्वितीया 'भातृद्वितीया' इति अनेन नाम्ना प्रसिद्धिं प्रख्याति प्राप्ता ॥ ०११६ ॥
भगवओ परिवारवण्णणं
मूलम् - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइप्पभिईणं ( १४००) चउदस सहस्ससाहूणं उकिडा साहुसंपया होत्था । चंदणवालापभिईणं (३६०००) छत्तीससमणीसाहस्सीणं उि समणी संपया । संखपोक्ख लिप्पभिडणं (१५९०००) एगूणस द्विसहस्सन्भहियाणं एगमयसहस्ससमणोवासगाणं कट्ठा समणोवास संपया । सुलसा रेवईपभिईणं (३१८०००) अट्ठारस्स सहस्सन्भहियाणं तिसयसहस्ससमणोंवासियाणं उकिट्ठा समगोत्रातियसंपया । अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणस्सेव अवित वागरमाणाणं तिसयाणं चउदसपुत्रीणं उकिट्ठा चउदसपुव्त्रिसंपया । अइसयपत्ताणं तेरससयाणं ओहिनाft उकट्ठा ओहिनाणिसंपया । उप्पण्णवरनाणदंसणधराणं सत्तसयाणं केवलनाणीणं उकिट्ठा केवलनाणिसंपया । अदेवाणं देवढिपत्ताणं सत्तसयाणं वेउन्त्रीणं उकिट्ठा वेउन्त्रियसंपया । अढाइज्जेसु दीवेसु दोसु य समुद्देसु पज्जत्तगाणं सन्निपंचिंदियाणं मणोयए भावे जाणमाणाणं पंचसयाणं विउलमईणं उकिट्ठा विलम संपया । सदेवमयासुराए परिसाए बाए अपराजियाणं चउसयाणं वाईणं उकिट्टा वाइसंपया होत्या । सिद्धाणं जात्र सन्दुक्खपणाणं सत्तसयाणं अंतेवासीणं उकिट्ठा संपया, एवं चेत्र चउदससयाणं अज्जियासिद्धाणं उकट्ठा संपया, एवं सव्वा एगबीसइसया सिद्धसंपयाणं अणुत्तरोववाइयाणं उकिट्ठा अणुत्तरोववाइयसंपया होत्था । दुविहाय अंतगडभूमी होत्था, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य ॥ सू० ११७||
भगवान महावीर के ज्येष्ठ भ्राता नन्दिवर्धनने, भगवान् को मोक्ष प्राप्त हुआ सुन कर शोक के सागर में निमग्न होकर उपवास किया था। तब नन्दिवर्धन की बहिन सुदर्शना ने उन्हें सान्त्वना दे कर और अपने घर में लाकर उपवास का पारणा करवाया। इस कारण कार्त्तिक शुक्ला द्वितीया ' भाई - दुज' के नाम से विख्यात हो गई । ०११६ ||
ભગવાન મહાવીરના મોટા ભાઈ નન્તિવન, ભગવાને મેાક્ષ પ્રાપ્ત કર્યા તે સાંમળીને, શાકના સાગરમાં ડૂબીને ઉપવાસ કર્યા હતા ત્યારે નન્તિવનની બેન સુદર્શનાએ તેમને શાન્ત્યના દઈને અને પેાતાના ઘેર લાવીને ઉપવાસનું પારણું કરાવ્યું. આ કારણે કાક શુદી બીજ “ભાઈ ખીજ”ને નામે પ્રખ્યાત થઈ
સૂ॰૧૧૬॥
Jain Education ational
餐變藏酒滋
रे
कल्प
मञ्जरी टीका
भगवतः परिवार
वर्णनम् ।
॥ सू० ११७॥
॥४६४॥
ww.jainelibrary.org