________________
श्रीकल्पसूत्रे
॥३९२॥
वायुभूतेः
भवति, सो जीवं विना कस्य भवेत् !। तब शास्त्रेऽप्युक्तम्-सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः" इति । यदि शरीराद् अन्यः कोऽपि जीवो न भवेत्तदा "सत्येन तपसा ब्रह्मचर्येण एपलभ्यः" इति कथं संगच्छेत ? अतः सिद्धं शरीराद भिन्नोऽन्यो जीवोऽस्तीति । एवं प्रभुवचनेन छिन्नसंशयः प्रतिबुद्धो वायुभूतिरपि पंचशतशिष्यः प्रवजितः ॥०१०८||
टीका-'तए णं वाउभूई विप्पो' इत्यादि । ततः खलु वायुभूतिविमः द्वावपि भ्रातरौ प्रबजितौ" इति ज्ञात्वा मनसि चिन्तयति-तथाहि-"सत्यम् , एषः श्रीमहावीरस्वामी सर्वज्ञो दृश्यते, यत्प्रभावेण मम द्वावपि कोमल या कठोर आदि स्पर्श मैंने पहेले छुआ था। इस प्रकार का जो स्मरण होता है, वह जीव के सिवाय किस को होगा? तुम्हारे शास्त्र में भी कहा है
'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं
पश्यन्ति धीरा यतयः संयतात्मानः' इति । ___अर्थाद-'यह नित्य, ज्योति स्वरूप और निर्मल आत्मा, सत्य, तप और ब्रह्मचर्य के द्वारा उपलब्ध __ होता है, जिसे धीर तथा संयमवान् यति ही देखते हैं।' यदि जीव पृथक न हो तो यह कथन कैसे संगत
होगा? इस से सिद्ध है कि जीव शरीर से भिन्न और स्वतंत्र है। प्रभु के इस प्रकार के कथन से वायुभूति का र संशय छिन्न हो गया। वह प्रतिबुद्ध हुआ और पांच सौ शिष्यों के साथ दीक्षित हुआ ।मु०१०८॥
___टोका का अर्थ-'मेरे दोनों भाई महावीर स्वामी के समीप दीक्षित हो गये ऐसा जान कर वायुभूति ब्राह्मण मन ही मन विचार करते है-सच है,-श्रीमहावीर स्वामी सर्वज्ञ मालूम होते हैं। यह उनकी सर्वज्ञता का ही ખટામિડા વિગેરે ચાખેલા રસો, કઠોર-સુંવાળા વિગેરે સ્પર્શાએલા સ્પર્શે, જ્યારે યાદ કરીએ છીએ ત્યારે સ્મરણમાં भाव. मा २२५' ७ सिवायन थाय? तभा शालमा झुछ है-"सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः" ति मा नित्य यति २१३५ निभा આત્મા, સત્ય-તપ અને બ્રહાચર્ય દ્વારા ઉપલબ્ધ થાય છે, ને જે આત્માને ધીર-વી૨ સંયમવાન થતિ જોઈ શકે છે. જો જીવ જુદે ન હોય તે, આ કથન કેવી રીતે સંગત ગણાય? આથી સિદ્ધ થાય છે કે, જીવ શરીરથી ભિન્ન અને સ્વતંત્ર છે. પ્રભુના આવા પ્રવચનથી વાયુભૂતિને સંશય દૂર થયે. ને પ્રતિબંધ પામી, પ્રભુ આગળ દીક્ષા લેવા તત્પર થયે ભગવાને પણ ચગ્ય અવસર જાણે, તેમને પાંચસો શિષ્યની સાથે દીક્ષા આપી દીક્ષિત કર્યા. (સૂ૦૧૦૮)
વિશેષાર્થ–ઈન્દ્રભૂતિ અને અગ્નિભૂતિની પ્રતિષ્ઠા ઘણી હતી, છતાં તેઓ પણ પ્રભાવિત થઈ સંસારથી વિરક્ત ન બન્યા, માટે આ પુરુષ કોઈ સામાન્ય શક્તિને નથી, પણ અદ્ભૂત વિજ્ઞાનને ધારક હોવો જોઈએ. જેમ મારા બંને
तज्जीवतच्छरीर विषय संशय निवारणम् दीक्षाग्रहणं
मू०१०८॥
॥३९२॥
www.jainelibrary.org
Jain Education
Eemnational