________________
श्रीकल्प
सूत्रे ॥२७९॥
मञ्जरी टीका
भडो इमावि एयारिसं अकजं मा रिज तिकटु तं वसुमई किचिवि न भणिय कोसंबीए चउप्पहे विक्की। विकायमाणिं तं एगा गणिया मुलं दाउं किणीअ । सा वसुमई तं गणियं भणीअ हे अंब ! कासि तं ? केण अटेण अहं तए कीणीया? सा भणइ-अहं गणिया, मम कजं परपुरिसपरिरंजणं । तीए एरिसं हियय वियारगं अणज्ज वजपायविच वयणं सोचा सा कंदिउमारभीउ । तीए अट्टणायं सोचा तस्थढिो धणावहो सेट्ठी चिंतीअ'इमा कस्सवि रायवरस्स ईसरस्स वा कन्ना दीसइ, मा इमा आवया भायणं होउ' ति चिंतीय सो तइच्छियं दव्वं सोचा तं कन्नं वेतण नियभवणे गई। सेट्ठी तब्भजा मूला य तं गियपुत्तिवित्र पालिउं पोसिउं उबकमी।
एगया गिम्हकाले अनभिचाभावे सा वसुमई सेटिणा वारिजमाणावि गिहमागयस्स तस्स पायपक्खालणं करी। पाए पक वालंतीए तीए केसपासो छुटिओ। "इमाए केसपासो उल्लभूमीए मा पडउ" त्ति कटुतं सेट्ठी नियपाणिलट्ठीए धरिऊग बंधी। तया गएकखट्ठिया सेटिणा भजा मूला वसुमईए केसपासं बंधमाग सेटिं दट्टण चिंतीभा-'इमं कन्नं पालिय पोसिय मए अगटुं कयं, जइ इमं कन्नं सेट्ठी उबहेज्जा तो है अपयट्ठा चेव भविस्सामि, उप्पज्जमाणा चेव वाही उवसामेयधि' ति कटु एगया अन्नगाम गयं सेढि मुणिय सा नाबिएण तीए सिरं मुंडाविय सिंबलाए करे निगडेग पार नियंतिय एगम्मि भूमिगिहे तं ठाविय तं भूमिगहं तालएण नियंतिय सयं तस्सि चेव गामे पिउगेहं गया। सा य वमुमई तत्थ छुहाए पीडि जमाणा चितेह
"कत्थ रायकुलं मेऽस्थि, दुइसा केरिसी इमा।
कि मे पुरा कयं कम्म, विधागो जस्स ईरिसो ॥१॥" एवं चिंतेमागा 'सा कारागारमुत्तिपज्जतं तवं करिस्सामि' ति कटु मणमि परमेष्ठिमंतं जरिउमारभी। एवं तीए तिनि दिणा वइकंता । चउत्थे दिणे सेट्ठी गामंतराओ आगओ वसुमई अदट्टण परियणे पुच्छी। मला निवारिया ते तं न किंपिकही। तओ कुद्धो सेट्ठी भणीअ-जाणमाणावि तुम्हे वसुमई न कहेह, अओ मज्झगिहाओ निग्गच्छह-त्ति सोऊण एगाए वुड्डाए दासीए 'ममं जीविएण सा जीवउ' ति कट्ट सेटिणो तं सव्वं कहियं । तं सोऊग सेट्टी सिग्यं तत्थ गंतुणं तालगं भंजिय दारं उग्धाडिय वसुमई आसासी । तएणं से सेट्ठी गिहे न भायणं न य भत्तं कत्थवि पासइ, पसुनिमित्तं निप्फाइए बल्फिय मासे चेव तत्थ पासइ, ते अण्ण भायणाभावे मुप्पे गहिय तेण भत्तटुं वसुमईए समधिया। सयं च निगडाइ बंधणच्छेयणटं लोहयारमाकारिउं
तग्गिहे गमि। सा वसुमई य स वप्फियमासं सुप्पं हत्थेण गाहिय चितीअ-'इयोपुव्वं मए किपि दाणं दाऊण ई मेव पारणगं कयं, अजउ न किंपि दाऊणं कहं पारेमि ? केरिसो मे दुहविवागो उदिओ, जेणं अहं एरिसं
चन्दनवालायाः
चरित वर्णनम् । ॥५०९६॥
॥२७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.