________________
श्रीकल्प
कल्पमञ्जरी
॥२७८॥
टीका
देवदुन्दुभिध्वनि देवदुन्दुभिशब्दं श्रुत्वा तत्र-चन्दनाधिष्ठितस्थाने आगत्य-चन्दनबालाम् अस्तुवन्=तत्मभाववर्णनवाक्यैः स्तुतवन्तः। तथा-धनावहश्रेष्ठिने धन्यवादं ददतः तद्भाया-धनावहपत्नी मूलाम् अनिन्दनधिकृतवन्तः। तत् मृलानिन्दनं श्रुत्वा चन्दनबाला लोकान्-मूलां निन्दतो जनान् निवारयन्ती अवदत् उक्तवती-'भो लोकाः! हे जनाः! एवम् अनेन प्रकारेण मा बदन्तु, ममतु एषव-इयमेव मूला माता अनन्तोपकारिणी अत्यन्तोपकारिणी च अस्ति, यत्पभावेण अद्य-अस्मिन्दिने मया ईदश: धीवीरप्रभोरभिग्रहपूरणरूपः स्ववसर प्रशस्तप्रसङ्गः, लब्धः अधिगतः, प्राप्त स्वायत्तीभूतः, ततश्चायम्-अभिसमन्वागत:-अभि आभिमुख्येन, सं-सांगत्येन अनुप्राप्त प्रश्चात् आगतः सुपात्रदानतः साफल्यमुपगत इति ॥मू०९५॥
मूलम्-तए णं 'एसा चंदणबाला समणस्स भगवो महावीरस्स पढमा सिस्सिणी भविस्सइ'-त्ति आगासंसि देवेहि घुट्ट | का एसा चंदणबाला जीए हत्थेग भगवओ पारणगं जायं-" ति तीए चरितं संखेवओ दंसिज्जइ
एगया कोसंबी नयरी नाहो सयाणाओ णामं राया चंपा गयरीणायगं दधिवाहणाभिहं निर्व अवकमिय दुणीईए चंपाणयरि लुटी । दधिवाहणो राया पलाइओ। तओ सयाणीयरायस्स कोवि भडो दधिवाहणरायस्स धारिणी णामं महिसीं वसुमई पुत्तिं च रहमि ठाविय कोसंत्रिं नयइ, मग्गे सो भणइ-इमं माहसि भजं करिस्सामित्ति । तो धारिणी देवी तं वयणं सोचा निसम्म सीलभंगभएण सयजीहं अवकरिसिय मया । तं दणं भीओ सो हो गया। सब जगह खूब हर्ष ही हर्ष छा गया। देवदुन्दुभी का घोप सुना, तो सब लोग वहीं आ पहुँचे, जहाँ चन्दनवाला थी और उसके प्रभावकी प्रशंसा करने लगे। सबने धनावह सेठ को धन्यवाद देते हुए उनकी पत्नी मूला की निन्दा की, उसे धिक्कार दिया। मूला की निन्दा सुनकर चन्दनवाला निन्दा करने वाले लोगों को रोकती हुई कहने लगी- हे भाईओ इस प्रकार मत बोलो। मूला माता ही मेरा अनन्त उपकार करने वाली है, जिसके प्रभाव से आज मैंने-भगवान का अभिग्रह पूर्ण करने का यह शुभ अवसर लाभ किया है, पाया है और सन्मुख किया है। अर्थात् यह मूला माता का ही उसकार है कि मै भगवान का अभिग्रह पूर्ण करके सुपात्रदान का फल पा सकी ।।०९५॥ બજામાંથી મુક્ત કરી. • અગાધ દુઃખના ગતમાં ધકેલી દેનાર તેની કહેવાતી મૂલા માતાની નિંદા કરનાર લોકોને અટકાવી ચંદનબાળા બેલી કે, “ મારી માતાએ મને આ પ્રમાણે ન કર્યું હોત તો હું શી રીતે સાક્ષાત ભગવાનનાં દર્શન કરી શકત! અને આવું મારું ફેંકી દેવા લાયક તુચ્છ ધાન્ય ભગવાનના કરપાત્રમાં શી રીતે પડત! આ બધે સંગ મેળવી આપનાર મારે મૂલા માતાને જેટલે ઉપકાર માનું એટલે થેડે છે! આમ કહીને મૂલા શેઠાણીને ગદ્ગદ્દ ४ माजी पी. (१०८५) .
चन्दनबालायाः
चरित
वर्णनम्। मू०९५॥
॥२७८॥
AF
Jain Education Invedional
For Private & Personal Use Only
dw.jainelibrary.org