________________
श्रीकल्प
सूत्रे ॥२८॥
टीका
दसं संपत्ता। जइ कस्सवि अतिहिस्स एवं भत्तं दच्चा अहं पारणगं करेमि, तो सेयं-त्ति चिंतीय गिहदेहलीए रगं पायं बाहिं एगं पायं च अंतो किच्चा मुणिमग्गं पासमाणी चिट्ठइ । सा चेव वसुमई चंदणस्सेव सीयलसहावत्तणेण चंदनबालत्ति नामेण पसिद्धिं पत्ता ॥मू०९६।।
छाया-ततः खलु 'एषा चन्दनबाला श्रमणस्य भगवतो महावीरस्य प्रथमा शिष्या भविष्यति' इति आकाशे देवघुषितम् । कैषा चन्दनवाला ?, यस्या हस्तेन भगवतः पारणकं जातमिति-तस्याश्चरित्रं संक्षेपतो दृश्यते
एकदा कौशाम्बीनगरीनाथः शतानीको राजा चम्मानगरी नायकं दधिवाहनाभिधं नृपमवक्रम्य दुर्नीत्या चम्पानगरीमलुष्टत् । दधिवाहनो राजा पलायितः। ततः शतानीकराजस्य कोऽपि भटो दधिवाहनराजस्य धारिणी नाम्नी महिषीं वसुमती पुत्री च रथे स्थापयित्वा कौशाम्बी नयति, मार्गे स भणति-' इमां महिषीं भाया करिष्यामि' इति । ततो धारिणी देवी तद्वचनं श्रुत्वा निशम्य शीलभङ्गभयेन स्वजिह्वामपकृष्य मृता। तां दृष्ट्रा
मूल का अर्थ-'तए णं' इत्यादि । तदनन्तर आकाश में देवोंने घोषणा की-'यह चन्दनबाला श्रमण भगवान् महावीर की प्रथम शिष्या होगी।' जिसके हाथ से भगवान का पारणा हुआ, वह चन्दनबाला कौन थी? और उसका चरितसंक्षेप में दिखलाया जाता है।
एकबार कौशाम्बी नगरी के अधिपति राजा शतानीक ने चम्पानगरी के नायक राजा दधिवाहन पर आक्रमण करके दुर्नीति से चम्पानगरी को लूटा। दधिवाहन राजा भाग गया। तब शतानीक राजा का एक योद्धा राजा दधिवाहन की धारीणी नामक रानी को और वसुमती नामक पुत्री को रथ में बिठलाकर कौशाम्बी ले चला। मार्ग में उसने कहा-'इस रानी को मै अपनी पत्नी बनाऊँगा।'धारीगी देवीने उसके यह वचन सुनकर और समझकर शीलभंग होने के भय से अपनी जीभ बहार खींच ली और प्राण त्याग दिये। धारिणी देवी को
भूगन। म -'तएण' त्यादि. मा मते माशिमा हिय घोषg Himani भावी है 20 2100 શ્રમણ ભગવાન મહાવીરની પ્રથમ શિષ્યા થશે.' જેના હાથે ભગવાને આહાર ગ્રહણ કર્યો તે ચંદનબાળા કોણ હતી ? તેને સંક્ષેપ હેવાલ નીચે વર્ણવવામાં આવે છે–
કોઈ એક સમયે કૌશામ્બી નગરીના અધિપતિ રાજ શતાનીકે ચંપાનગરીના નાયક રાજા દધિવાહન ઉપર આક્રમણ કર્યું. તેને હરાવી ચંપાનગરીને લૂંટી લીધી, દધિવાહન રાજા રાજ્ય છોડી નાસી ગયો. ત્યારબાદ શતાનીક રાજાને એક યોદ્ધો દધિવાહન રાજાની રાણી ધારિણી અને તેની પુત્રી વસુમતીને રથમાં બેસાડી કૌશામ્બી નગરી તરફ ઉપડી ગ. માર્ગમાં તેણે ધારિણી રાણીને કહ્યું કે, “હું તને મારી રાણી બનાવીશ.” આ સાંભળી શીલભંગના ભયથી
चन्दनबालायाः
चरित
वर्णनम्। मु०९६१
॥२८॥
Jain Education
et
Sor Private & Personal use only
New.jainelibrary.org.