________________
मञ्जरी
टीका
मूलम्-जं रयणि च णं तिसला खत्तियाणी दारगं पसूया, तं रयणि च णं भवणवइ-चाणमंतरजोइसिय-विमाणवासि-देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य एग महं दिव्वे देवुज्जोए देवसष्णिवाए
देवकहकहे उप्पिजलगभूए यावि होत्था । श्रीकल्पअह य देवा य देवीओ य एगं महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरण्ण
कल्पवासं च रयणवास च वासिंसु ॥मू०५६॥ ||१०||
छाया-यस्यां रजन्यां च खलु त्रिशला क्षत्रियाणी दारकं प्रामृत, तस्यां रजन्यां च खलु भवनपति-व्यन्तर-ज्योतिषिक-विमानवासि-देवेषु च देवीषु च उपयत्सु उत्पतत्सु च एको महान् दिव्यो देवोदद्योतो देवसंनिपातः देवकलकल उत्पिञ्जलकभूतश्चापि बभूव ।
. अथ च देवा देव्यश्च एका महतीम् अमृतवर्षा च गन्धवां च चूर्णवर्षा च पुष्पवर्षा च हिरण्यहोनीर वर्षा च रनवर्षा च अवर्षन् ॥०५६॥ टीका-'जं रयणि च णं इत्यादि। यस्यां रजन्यां-रात्रौ च खलु त्रिशला क्षत्रियाणी दारकं-पुत्रं
भगवजन्मप्रामृत-अजनयत्, तस्यां रजन्यां च खलु भवनपति-व्यन्तर ज्योतिषिक-विमानवासि-देवेषु देवीषु च उपयत्सु काळवर्णनम्
मूल का अर्थ-'जं रयणि' इत्यादि। जिस रात्रि में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया, उस रात्रि में भवनपति, व्यन्तर, ज्योतिष्क और वैमानिक देवों और देवियों के भगवान् के समीप आते
और ऊपर जाते समय एक महान् दिव्य देव-प्रकाश हुआ, देवों का आपस में मिलन हुआ, देवों का 'कल-कल' शब्द हुआ-अस्फुट सामूहिक शोर हुआ, तथा देवों की अत्यन्त भीड़ हुई।
इस के पश्चात् देवों और देवियों ने एक बहुत बड़ी अमृतकीवर्षा की, सुगंधजलकीवर्षा की, पुष्पोकीवर्षा की, सोने-चांदी की वर्षा की और रत्नों की वर्षा को ।।०५६।।
टोका का अर्थ- 'जं रयणि' इत्यादि। जिस रात में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया. उसी रात में भवनपति, व्यन्तर, ज्योतिष्क और विमानवासी देव और देवियों का आना-जाना हुआ। उनके
॥१०॥ भूगमन An - रयणि' त्याहि.२ समये लावानना भयो त समय, मने ते त्रिो, ભવનપતિ-વ્યંતર-જ્યોતિષ્ક અને વૈમાનિક દેવ અને દેવિઓ, ભગવાન સમીપ આવતાં, અને ઉપર જતાં તેથી એક પણ મહાન અદ્ભત પ્રકાશ ફેલાઈ ગયો. અને તે પ્રકાશ દિવ્ય હેઈ, તેની મહાન તેજોમય ઉજજવલતા પૃથ્વી પર દેખવામાં આવતી. કંt,
Jain Education W
ational
For Private & Personal use only
AREERw.jainelibrary.org