________________
श्रीकल्प
॥१८॥
सुहे अमुहे वा कुज्जा, इच्चेयावइयं असिस्सइ । मणुस्साणं एयारिसो वियारो भमभरिओ दीसइ, जं तिव्वा अणिपवित्तिगरी सत्ती भुज्जो भुज्जो धिक्करिय बाहिं करणिज्जेत्ति, परं तेण सह एयं विस्सरंति जं मणुस्सस्स जा सत्ती जावइयं अंणिर्टी काउं सक्केइ सा चेव सत्ती इट्टमवि तावइयं चेव काउं सक्केइ, जहा जो चक्कवट्टी जीए सत्तीए सत्तमनरयपुढविजोग्गाई जावइयाई हिंसाइकूरकम्माई अजिउं सक्केइ, सो चेव चक्कवट्टी जइ तं सत्तिं इटकज्जे संजोएइ, तो तावइयाई चेव अहिंसाइमुहकम्माई अजिय मोक्खमवि पत्तुं सक्केइ । जे जीवा सुहमसुई वा किंपि काउंन सकेंति, जे य तेयहीणा गलिबलिवद्दा विव होति, जे य जडा विव जगसत्ताए आहणिज्जति, जेसिं पामरयाए भोगलालसाए दारिदस्स पमायस्स य अवही एव नत्थि, एयारिसा जीवा न किंपि काउं सकति । जेसु पुण अत्तबलसोरियाइयं होइ ते सुहे अमुहे वा पज्जाए होतु इच्छणिज्जा एव । जो असुह. पज्जाएवि तं अत्तबलाइयं जेण अप्पं सेण निधत्तं, तस्स अप्पंसस्स सत्तीवि खओवसमभावेण चेव जीवेण पाविजइ । सा सत्ती निमित्नं पाविय जहिद्वं परिवट्टिउं सकिजइ, अओ तत्थ गमणे लाहो एव-त्ति चिंतिय भगवं
विकटातेणेव उज्जुणा मग्गेण पट्ठिए । जया भगवं तीए अडवीए पविटे, तया तत्थ धूली पाणिणं गमणागमणाभा- टव्यां वाओ चरणाइचिंधरहिया जहट्ठिया चेव । जलनालियाओ जलाभावेण सुकाओ । जुण्णा रुक्खा तस्विसजालाए चण्डकौशिक दड्ढा मुका य । सडियपडियजुष्णपत्ताइसंघाएण भूमिभागो आच्छाइओ, वम्मीयसहस्सेहिं संकेतो लुत्तमग्गो य
र वल्मोक आसी। कुडीरा सव्वे भूमिसाइगो संजाया। एयारिसीए महाडवीए भगवं जेणेव चंडकोसियस्स चम्मीयं तेणेव
पाव उवागच्छइ, उवागच्छित्ता तत्थ काउस्सग्गेण ठिए ।मू०८५।।
भगवतः छाया-अथ च श्वेताम्बिकायाः नगर्याः द्वौ मागौं स्तःएको वक्रो द्वितीय ऋजुश्च, तत्र यः स ऋजु
कायोत्सर्ग
सू०८५॥ मार्गस्तत्र एका विकटा महाटवी अस्ति । तस्यां विकटायां महाटव्यां चण्डकौशिको नाम एको दृष्टिविषः काल इच महाधिकरालः कालो व्यालो निवसन आसीत् । स च निजक्रूरतया तेन मार्गेण गमनागमनं कुर्वतः पान्थज
। मूल का अर्थ- 'अह य' इत्यादि । श्वेताम्बी नगरी के दो मार्ग थे-एक टेढ़ा, दूसरा सीधा । जो मार्ग सीधा था, उसमें एक विकट महा अटवी पड़ती थी। उस विकट महा अटवी में चंडकौशिक नामक एक दृष्टिविप, काल के समान विकराल काला साप रहता था। वह अपनी क्रूरता के कारण उस मार्ग
॥१८४॥ भूसना मथ- अह य' त्या वतीनगीना मे भाग तi. २४ 2431 मन से सीधी. २ भाग सीधे। હતે તેમાં એક મહાન અટવી આવતી હતી. આ મહા અટવીમાં ચંડકૌશિક નામને એક દષ્ટિવિષ કણિધર નાગ રહેતા હતા. આ સપ મહા વિકરાળ અને સાક્ષાત્ યમરાજ જે ગણાતા હતા. એ માગે અવરજવર કરતા પથિકે- તોરણ
તેનાં
Jain Education pational
"For Private &Personal use Onlya