________________
श्रीकल्प
कल्पमञ्जरी
॥१८॥
टीका
श्वेताम्बि
मूलम्-अह य सेयंबियाए णयरीए दो मग्गा संति-एगो को वीओ उज्जू य । तत्थ जे से उज्जुमग्गे तत्थ एगा वियडा महाडवी अस्थि । तीए वियडाए महाडवीए चंडकोसिओ णामं एगो दिहिचिसो कालो ब्व महाविगरालो कालो वालो णिवसमाणो आसि । सो य नियकूरयाए तेण मग्गेण गमणाऽऽगमणं कुणमाणे पंथजणे दिट्ठीए जालेमाणे घाएमाणे मारेमाणे दंसेमाणे विहरइ । सो तीए महाडवीए परिभमिय परिभमिय जं कंचि सउणगमवि पासइ तंपिणं डहइ। तस्स विसप्पहावेण तत्थ तणाणि विदड्ढाणि, ण य पुणो नवीणाणि तणाणि समुन्भवति । एएण महोवदवेण सो मग्गो ओरुद्धो आसी। तेण,उज्जुमग्गेण गच्छमाणं भगवं गोवदारगा एवं वइंसु-"रे भिक्ख! एएण उज्जुणा मग्गेण मा गच्छाहि, वंकेण गच्छाहि, जे णं कष्णो तुइ सेण कण्णभूसणेण वि किं पओअणं, उज्जुमग्गे महाडवीए एगो महाविगरालो दिहिविसो सप्पो चिटइ, सो तुम भक्खिहिइ"। तं सोचा पहू णाणबलेण चिंतीअ-जं सो सप्पो जइवि उग्गकोहपगडी तहवि सुलहबोही अत्थि, जीवस्स कंचिति अणिकरि पडि तिव्वत्तणेण उदयावलियं पविटुं दहणं जणा तं परिवणसंभवबाहिरं मन्नंति, वत्थुओ सा तहा भविउं न अरिहइ, मणस्स कोवि अंसो जया वियडो होइ तया सो उचिएण उवाएण परिवटिङ सकिन्जइ। एयावइयं चेव नो, किं तु अणिटुंसस्स जावइयं तिव्वं बलं पडिकूले विसए इवइ तं तावइयं चेव अणुकूलेऽवि विसए परिवटिङ सकिजइ, काइवि बलबई चित्तठिई इट्ठा वा अणिहा वा होउ, सा अइसइओवओगियाए गेज्झा एव, जओ दुविहाऽवि चित्तट्टिई समाणसामत्थवई हवइ, परमिमो भेओ-एगा वट्टमाणक्खणे सुहे पोइया, अन्ना य असुहे, तह वि दुण्डं कज्जसाहणसामत्थं तुल्लं चेव गणणिज । जीए सत्तीए सुहा वा असुद्दा वा परिणामा हवंति, सा सत्ती अवस्सं इच्छणिज्जा एव मुणेयव्वा, जहा-आमन्नाणं साउपक्कन्नयाए पायणे अणेगोवोगिवत्थूणं भासरासीकरणे य समत्था सत्ती एगाओ चेव अग्गिओ समुब्भवइ तहा सुहाऽसुहकायव्यपरायणा सत्ती अप्पणो एगओ एव अंसाओ उन्भवइ, परं तीए सत्तीए उवओगं (पन्द्रह-पन्द्रह दिन के आठ बार के) तपश्चरण करके वह चतुर्मास व्यतीत किया। चतुर्मास व्यतीत करके भगान् अस्थिक ग्राम से निकले और वायु के समान अमतिबंध विहार करते हुए श्वेताम्बी नामक नगरी की
ओर पधारे ।।०८४॥ દિવસનું) તપશ્ચરણ કરીને તે ચાતુમાંસ પસાર કર્યું એટલે કે ચાર માસમાં ફક્ત આ દિવસ આહાર-પાણી લીધાં. ચાતુર્માસ પસાર કરીને ભગવાન અથિક ગામથી નીકળ્યાં અને વાયુની જેમ અપ્રતિબંધ વિહાર કરતા કરતા શ્વેતામ્બી नामनी नगरीमा पचाय (सू०८४)
नगरों मति
भगवतो विहारः।
का विद्यार
JADRASHEKHABCBSE
॥१८३॥
Jain Education sa ational
For Private & Personal Use Only
Marww.jainelibrary.org.