________________
श्रीकल्प
सूत्रे
॥१०३॥
Jain Education
पठितुं गच्छेदिति महत्= अत्यन्तम् असमञ्जसम् = अयुक्तम् । एतया = अनया प्रवृत्त्या= भगवतः कलाचार्यसमीपे शिक्षाग्रहणार्थगमनरूपया देवलोके सुधर्मायां सभायां शक्रस्य देवेन्द्रस्य देवराजस्य आसनं चलितम् । ततः खलु आसने चलिते सति अवधिना = अवधिज्ञानोपयोगेन आभुज्य = आसन कम्पनकारणं ज्ञात्वा शक्रेन्द्रः शीघ्रं ततः = तस्मात् देवलोकान् प्रस्थितः = प्रचलितो ब्राह्मणरूपेण प्रभुसमीपे आगम्य प्रभुम् उच्चासने उपनिवेश्य संस्थाप्य ये प्रश्नाः कलाचार्यहृदये संशयरूपेण स्थिताः तान् = सन्दिग्धानेव प्रश्नान् पृच्छति, तत्र=प्रश्नेषु प्रथमम् इन्द्रेण व्याकरणविषयः प्रश्नः कृतः, भगवता = श्री वर्धमानस्वामिना तं=प्रश्नं व्याकृत्य = समुचितरूपेण व्याख्याय संक्षेपेण = स्वल्पाक्षरेण सर्व= समस्तं व्याकरणं = शब्दशाखं कथितम् = उक्तम् । तत्प्रभृति जैनेन्द्रव्याकरणं प्रसिद्धम् । ततः थे, वे वर्धमान स्वामी, अल्पज्ञानी कलाचार्य के पास पढ़ने जाएँ, यह अत्यन्त अयुक्त बात थी । भगवान् के कलाचार्य के समीप शिक्षा ग्रहण करने के लिए जाने की प्रवृत्ति से देवलोक में सुधर्मा सभा में, शक्र देवेन्द्र देवराज का आसन चलायमान हुआ ।
आसन कम्पायमान होने पर अवधिज्ञान का उपयोग लगाने से आसन के कापने का कारण ज्ञात हो गया। तब शक्रेन्द्र शीघ्र ही देवलोक से चला और ब्राह्मण का रूप बना कर प्रभु के पास आया । प्रभु को उच्च आसन पर प्रतिष्ठित करके, जो प्रश्न कलाचार्य के हृदय में संशय रूप से स्थित थे, वे ही प्रश्न पूछे। उन प्रश्नों में सर्वप्रथम इन्द्र ने व्याकरणसंबंधी प्रश्न पूछा । भगवान् वर्धमान स्वामी ने उस प्रश्न की उचित रूप से व्याख्या करके, थोड़े ही अक्षरों में समस्त व्याकरणशास्त्र कह दिया। तभी से 'जैनेन्द्र व्याकरण' की प्रसिद्धि हुई ।
અલ્પજ્ઞાની કલાચાયની પાસે ભણવા જાય, એ વાત અત્યન્ત અયેાગ્ય હતી. કલાચાર્ય'ની પાસે વિદ્યા પ્રાપ્ત કરવા જવાની ભગવાનની પ્રવૃત્તિથી દેવલેાકની, સુધર્મા સભામાં, શક્ર દેવેન્દ્ર દેવરાજનુ' આસન ડોલવા લાગ્યું. આસન ધ્રુજતા અવધિજ્ઞાનના ઉપયોગથી શકેન્દ્ર આસન ધ્રુજવાનું કારણ જાણ્યું. ત્યારે તરત જ શકેન્દ્ર દેવલેાકમાંથી ઉપડયા અને બ્રાહ્મણનું રૂપ લઇને ભગવાનની પાસે આવ્યા. પ્રભુને ઉચ્ચ આસન પર વિરાજમાન કરીને, જે પ્રશ્નો કલાચા નાં હૃદયમાં સંશયરૂપથી રહેલાં હતાં એ જ પ્રશ્નો તેણે ભગવાનને પૂછયાં.
તે પ્રશ્નોમાં સૌથી પહેલાં ઇન્દ્રે વ્યાકરણ વિષે પ્રશ્ન પૂછયો. ભગવાન વર્ધીમાન સ્વામીએ તે પ્રશ્નની ચેાગ્ય રીતે વ્યાખ્યા કરીને, ઘેાડાં જ અક્ષરામાં આખુ' વ્યાકરણશાસ્ત્ર કહી દીધું'. ત્યારથી “જનેન્દ્ર વ્યાકરણ”ની પ્રસિદ્ધિ થઈ.
कल्प
मञ्जरी
टीका
शक्रस्यास
नकम्पः,
शक्रेण ब्राह्मणरूपेणागम्य
प्रश्नं कृत्वा
भगवतः
सर्वशास्त्रा
भिज्ञत्व
प्रकाशनम्.
॥१०३॥
www.jainelibrary.org.