SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १०४॥ Jain Education पश्चात् = तदनन्तरम् इन्द्रेण नयप्रमाणस्वरूपं - नयानाम् = नैगमादीनां प्रमाणयोः = प्रत्यक्षपरोक्षयोश्च स्वरूपं पृष्ठम्, तत् भगवता संक्षेपेण आख्याय सर्व न्यायमर्म = न्यायशास्त्रसारः प्रकाशितं प्रकटीकृतम् । ततः पश्चात् = तदनन्तरम्, तेन इन्द्रेण धर्मविषये पृष्टम्, भगवता श्रीवर्धमानेन धर्मस्वरूपम् आचक्षाणेन निरूपयता सता उपशमः = अन्तरिन्द्रियनिग्रह आख्यातः = प्ररूपितः, उपशममाचक्षाणेन विवेकः = कर्त्तव्याकर्त्तव्यपदार्थविवेचनम् ख्यातः, विवेकम् आचक्षाणेन विरमणं = सावद्यव्यापारान्निवर्त्तनम् आख्यातम्, विरमणम् आचक्षाणेन पापानां = प्राणातिपातादीनां कर्मणाम् अकरणम् आख्यातम् । तत् आचक्षाणेन निर्जराबन्धमोक्षस्वरूपमाख्यातम् ॥ सू०७१ ॥ मूलम् - एएसि णं पव्हाणं चित्तचमकारपवत्तेण वागरणेण तत्थट्टिया सव्वे जणा विम्हिया जाया । कलारिओ विपन्नचित्तो संजाओ । तो पच्छा तेण चिंतियं-अच्छेरयमिणं जं एएण दुद्धमुहेण सुउमालेण बाले एयारिसी विजा कओ सिक्खिया ?, जो मम मणंसि चिरकालाओ संदेहो आसी, जो य न केणवि अज्जपज्जतं निवारिओ, सो सव्त्रो अज्ज अणेण निवारिओ । सचमेयं, जं महापुरिसम्मि एयारिसा गुणा हवंति व्याकरण - विषयक प्रश्न के पश्चात् इन्द्र ने नैगमादिनयों का तथा प्रत्यक्ष, परोक्ष प्रमाणों का स्वरूप पूछा। भगवान् ने संक्षेप में उसका उत्तर देकर सम्पूर्ण न्यायशास्त्र का सार प्रकाशित कर दिया । तत्पश्चात् इन्द्र ने धर्म के विषय में प्रश्न किया । भगवान् श्री वर्धमान ने धर्म का स्वरूप बतलाते हुए उपशम- मनोनिग्रह कहा । उपशम कहते हुए विरमण ( सावध व्यापारों का कहते हुए प्राणातिपात - आदि पापों का न करना कहा। पापों का न करना कह मोक्ष का स्वरूप कहा ||०७१ || त्याग ) कहा । विरमण कर निर्जरा, बंध और વ્યાકરણુસંબંધી પ્રશ્ન પૂછ્યા પછી ઇન્દ્રે નૈગમક્રિ નાનું તથા પ્રત્યક્ષ, પરોક્ષ પ્રમાણેનું સ્વરૂપ પૂછ્યું. ભગવાને ટૂંકાણમાં તને જવાબ આપીને સંપૂર્ણ ન્યાયશાસ્ત્રને સાર પ્રકાશિત કરી દીધા. ત્યાર બાદ ઇન્દ્રે ધના વિષયમાં પ્રશ્ન કર્યાં ભગવાન શ્રી વધમાને ધર્મોનું સ્વરૂપ બતાવતાં ઉપશમ-મનૈનિગ્રહ કહ્યો. ઉપશમની સાથે વિવેક (કતવ્ય-અકર્તવ્ય પર્ધાતુ વિવેચન) કહ્યો. વિવેકની સાથે વિરમણ (સાવદ્ય વ્યાપારાના ત્યાગ) કહ્યું. વિરમણુની સાથે પ્રાણાતિપાત આદિ. ન કરવા વિષે કહ્યું, પાપો ન કરવાનું કહીને નિર્દેરા, બંધ અને મે ક્ષનુ २२३५ (सू०७१) For Private & Personal Use Only 然 कल्प मञ्जरी टीका शक्रेण ब्राह्मणरूपेणा गम्य प्रश्नं कृत्वा भगवतः सर्वशास्त्रा भिज्ञत्वप्रकाशनम् ॥१०४॥ w.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy